Rig Veda

Progress:74.5%

इन्द्रं॒ तं शु॑म्भ पुरुहन्म॒न्नव॑से॒ यस्य॑ द्वि॒ता वि॑ध॒र्तरि॑ । हस्ता॑य॒ वज्र॒: प्रति॑ धायि दर्श॒तो म॒हो दि॒वे न सूर्य॑: ॥ इन्द्रं तं शुम्भ पुरुहन्मन्नवसे यस्य द्विता विधर्तरि । हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥

sanskrit

Puruhanman, honour that Indra for your protection, for in your upholder there is a two-fold might; heholds in his hand (to smite his enemies) the glorious thunderbolt great as the sun in heaven.

english translation

indraM॒ taM zu॑mbha puruhanma॒nnava॑se॒ yasya॑ dvi॒tA vi॑dha॒rtari॑ | hastA॑ya॒ vajra॒: prati॑ dhAyi darza॒to ma॒ho di॒ve na sUrya॑: || indraM taM zumbha puruhanmannavase yasya dvitA vidhartari | hastAya vajraH prati dhAyi darzato maho dive na sUryaH ||

hk transliteration