Rig Veda

Progress:74.3%

आ तू सु॑शिप्र दम्पते॒ रथं॑ तिष्ठा हिर॒ण्यय॑म् । अध॑ द्यु॒क्षं स॑चेवहि स॒हस्र॑पादमरु॒षं स्व॑स्ति॒गाम॑ने॒हस॑म् ॥ आ तू सुशिप्र दम्पते रथं तिष्ठा हिरण्ययम् । अध द्युक्षं सचेवहि सहस्रपादमरुषं स्वस्तिगामनेहसम् ॥

sanskrit

Handsome-jawed (Indra), householder, mount your golden chariot; then let us meet mounted togetheron that bright thousand-footed brilliant auspiciously moving sinless (car).

english translation

A tU su॑zipra dampate॒ rathaM॑ tiSThA hira॒Nyaya॑m | adha॑ dyu॒kSaM sa॑cevahi sa॒hasra॑pAdamaru॒SaM sva॑sti॒gAma॑ne॒hasa॑m || A tU suzipra dampate rathaM tiSThA hiraNyayam | adha dyukSaM sacevahi sahasrapAdamaruSaM svastigAmanehasam ||

hk transliteration

तं घे॑मि॒त्था न॑म॒स्विन॒ उप॑ स्व॒राज॑मासते । अर्थं॑ चिदस्य॒ सुधि॑तं॒ यदेत॑व आव॒र्तय॑न्ति दा॒वने॑ ॥ तं घेमित्था नमस्विन उप स्वराजमासते । अर्थं चिदस्य सुधितं यदेतव आवर्तयन्ति दावने ॥

sanskrit

(The priests), presenting praise, thus worship that self-resplendent (Indra); they obtain his well-storedwealth, when (his horsesk) bring him on his way for the offering.

english translation

taM ghe॑mi॒tthA na॑ma॒svina॒ upa॑ sva॒rAja॑mAsate | arthaM॑ cidasya॒ sudhi॑taM॒ yadeta॑va Ava॒rtaya॑nti dA॒vane॑ || taM ghemitthA namasvina upa svarAjamAsate | arthaM cidasya sudhitaM yadetava Avartayanti dAvane ||

hk transliteration

अनु॑ प्र॒त्नस्यौक॑सः प्रि॒यमे॑धास एषाम् । पूर्वा॒मनु॒ प्रय॑तिं वृ॒क्तब॑र्हिषो हि॒तप्र॑यस आशत ॥ अनु प्रत्नस्यौकसः प्रियमेधास एषाम् । पूर्वामनु प्रयतिं वृक्तबर्हिषो हितप्रयस आशत ॥

sanskrit

The Priyamedhas have reached the ancient dwelling place of these deities, having strewn the sacredgrass and plural ced their oblations after the manner of a pre-eminent offering.

english translation

anu॑ pra॒tnasyauka॑saH pri॒yame॑dhAsa eSAm | pUrvA॒manu॒ praya॑tiM vR॒ktaba॑rhiSo hi॒tapra॑yasa Azata || anu pratnasyaukasaH priyamedhAsa eSAm | pUrvAmanu prayatiM vRktabarhiSo hitaprayasa Azata ||

hk transliteration