Rig Veda

Progress:74.4%

तं घे॑मि॒त्था न॑म॒स्विन॒ उप॑ स्व॒राज॑मासते । अर्थं॑ चिदस्य॒ सुधि॑तं॒ यदेत॑व आव॒र्तय॑न्ति दा॒वने॑ ॥ तं घेमित्था नमस्विन उप स्वराजमासते । अर्थं चिदस्य सुधितं यदेतव आवर्तयन्ति दावने ॥

sanskrit

(The priests), presenting praise, thus worship that self-resplendent (Indra); they obtain his well-storedwealth, when (his horsesk) bring him on his way for the offering.

english translation

taM ghe॑mi॒tthA na॑ma॒svina॒ upa॑ sva॒rAja॑mAsate | arthaM॑ cidasya॒ sudhi॑taM॒ yadeta॑va Ava॒rtaya॑nti dA॒vane॑ || taM ghemitthA namasvina upa svarAjamAsate | arthaM cidasya sudhitaM yadetava Avartayanti dAvane ||

hk transliteration