Rig Veda

Progress:15.9%

यन्ना॑सत्या भुर॒ण्यथो॒ यद्वा॑ देव भिष॒ज्यथ॑: । अ॒यं वां॑ व॒त्सो म॒तिभि॒र्न वि॑न्धते ह॒विष्म॑न्तं॒ हि गच्छ॑थः ॥ यन्नासत्या भुरण्यथो यद्वा देव भिषज्यथः । अयं वां वत्सो मतिभिर्न विन्धते हविष्मन्तं हि गच्छथः ॥

sanskrit

Although, Nāsatyās, you cherish (all beings), though, divinities, you heal (all disease),, yet this youradorer does not obtain you by praises (only), you go to him who offers you oblations.

english translation

yannA॑satyA bhura॒Nyatho॒ yadvA॑ deva bhiSa॒jyatha॑: | a॒yaM vAM॑ va॒tso ma॒tibhi॒rna vi॑ndhate ha॒viSma॑ntaM॒ hi gaccha॑thaH || yannAsatyA bhuraNyatho yadvA deva bhiSajyathaH | ayaM vAM vatso matibhirna vindhate haviSmantaM hi gacchathaH ||

hk transliteration

आ नू॒नम॒श्विनो॒ॠषि॒: स्तोमं॑ चिकेत वा॒मया॑ । आ सोमं॒ मधु॑मत्तमं घ॒र्मं सि॑ञ्चा॒दथ॑र्वणि ॥ आ नूनमश्विनोॠषिः स्तोमं चिकेत वामया । आ सोमं मधुमत्तमं घर्मं सिञ्चादथर्वणि ॥

sanskrit

When verily you arrive, Aśvins, the ṛṣi understands with excellent (comprehension) the praise (to beaddressed to you); he will sprinkle the sweet- flavoured Soma and the gharma (oblation) on Atharvan fire.

english translation

A nU॒nama॒zvino॒RRSi॒: stomaM॑ ciketa vA॒mayA॑ | A somaM॒ madhu॑mattamaM gha॒rmaM si॑JcA॒datha॑rvaNi || A nUnamazvinoRRSiH stomaM ciketa vAmayA | A somaM madhumattamaM gharmaM siJcAdatharvaNi ||

hk transliteration

आ नू॒नं र॒घुव॑र्तनिं॒ रथं॑ तिष्ठाथो अश्विना । आ वां॒ स्तोमा॑ इ॒मे मम॒ नभो॒ न चु॑च्यवीरत ॥ आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना । आ वां स्तोमा इमे मम नभो न चुच्यवीरत ॥

sanskrit

Abscond at once, Aśvins, your light-moving chariot; may these praises bring you down radiant as the sun.

english translation

A nU॒naM ra॒ghuva॑rtaniM॒ rathaM॑ tiSThAtho azvinA | A vAM॒ stomA॑ i॒me mama॒ nabho॒ na cu॑cyavIrata || A nUnaM raghuvartaniM rathaM tiSThAtho azvinA | A vAM stomA ime mama nabho na cucyavIrata ||

hk transliteration

यद॒द्य वां॑ नासत्यो॒क्थैरा॑चुच्युवी॒महि॑ । यद्वा॒ वाणी॑भिरश्विने॒वेत्का॒ण्वस्य॑ बोधतम् ॥ यदद्य वां नासत्योक्थैराचुच्युवीमहि । यद्वा वाणीभिरश्विनेवेत्काण्वस्य बोधतम् ॥

sanskrit

Acknowledge Nāsatyās, that we may bring you down today by the prayers and he praises of the sonof Kaṇva.

english translation

yada॒dya vAM॑ nAsatyo॒kthairA॑cucyuvI॒mahi॑ | yadvA॒ vANI॑bhirazvine॒vetkA॒Nvasya॑ bodhatam || yadadya vAM nAsatyokthairAcucyuvImahi | yadvA vANIbhirazvinevetkANvasya bodhatam ||

hk transliteration

यद्वां॑ क॒क्षीवाँ॑ उ॒त यद्व्य॑श्व॒ ऋषि॒र्यद्वां॑ दी॒र्घत॑मा जु॒हाव॑ । पृथी॒ यद्वां॑ वै॒न्यः साद॑नेष्वे॒वेदतो॑ अश्विना चेतयेथाम् ॥ यद्वां कक्षीवाँ उत यद्व्यश्व ऋषिर्यद्वां दीर्घतमा जुहाव । पृथी यद्वां वैन्यः सादनेष्वेवेदतो अश्विना चेतयेथाम् ॥

sanskrit

Consider (my praises) in the same maner as (you have considered) when Kakṣīvat praied yo, whenthe ṛṣi Vyaśva, when Dīrghatamas, or Pṛthin, the son of Vena, glorified you in the chambers of sacrifice.

english translation

yadvAM॑ ka॒kSIvA~॑ u॒ta yadvya॑zva॒ RSi॒ryadvAM॑ dI॒rghata॑mA ju॒hAva॑ | pRthI॒ yadvAM॑ vai॒nyaH sAda॑neSve॒vedato॑ azvinA cetayethAm || yadvAM kakSIvA~ uta yadvyazva RSiryadvAM dIrghatamA juhAva | pRthI yadvAM vainyaH sAdaneSvevedato azvinA cetayethAm ||

hk transliteration