Rig Veda

Progress:16.2%

या॒तं छ॑र्दि॒ष्पा उ॒त न॑: पर॒स्पा भू॒तं ज॑ग॒त्पा उ॒त न॑स्तनू॒पा । व॒र्तिस्तो॒काय॒ तन॑याय यातम् ॥ यातं छर्दिष्पा उत नः परस्पा भूतं जगत्पा उत नस्तनूपा । वर्तिस्तोकाय तनयाय यातम् ॥

sanskrit

Come (to us as) guardians of our dwelling, become our defenders, be protectors of our dependants,cherishers of our person ns; come to the dwelling for (the good of) our sons and grandsons.

english translation

yA॒taM cha॑rdi॒SpA u॒ta na॑: para॒spA bhU॒taM ja॑ga॒tpA u॒ta na॑stanU॒pA | va॒rtisto॒kAya॒ tana॑yAya yAtam || yAtaM chardiSpA uta naH paraspA bhUtaM jagatpA uta nastanUpA | vartistokAya tanayAya yAtam ||

hk transliteration

यदिन्द्रे॑ण स॒रथं॑ या॒थो अ॑श्विना॒ यद्वा॑ वा॒युना॒ भव॑थ॒: समो॑कसा । यदा॑दि॒त्येभि॑ॠ॒भुभि॑: स॒जोष॑सा॒ यद्वा॒ विष्णो॑र्वि॒क्रम॑णेषु॒ तिष्ठ॑थः ॥ यदिन्द्रेण सरथं याथो अश्विना यद्वा वायुना भवथः समोकसा । यदादित्येभिॠभुभिः सजोषसा यद्वा विष्णोर्विक्रमणेषु तिष्ठथः ॥

sanskrit

Although, Aśvins you should be riding in the same chariot with Indra, although you should be domiciledwith Vāyu, although you should be enjoying gratification along with the Ādityas and Ṛbhus, although you beproceeding on the tracks of Viṣṇu, (nevertheless come here).

english translation

yadindre॑Na sa॒rathaM॑ yA॒tho a॑zvinA॒ yadvA॑ vA॒yunA॒ bhava॑tha॒: samo॑kasA | yadA॑di॒tyebhi॑RR॒bhubhi॑: sa॒joSa॑sA॒ yadvA॒ viSNo॑rvi॒krama॑NeSu॒ tiSTha॑thaH || yadindreNa sarathaM yAtho azvinA yadvA vAyunA bhavathaH samokasA | yadAdityebhiRRbhubhiH sajoSasA yadvA viSNorvikramaNeSu tiSThathaH ||

hk transliteration

यद॒द्याश्विना॑व॒हं हु॒वेय॒ वाज॑सातये । यत्पृ॒त्सु तु॒र्वणे॒ सह॒स्तच्छ्रेष्ठ॑म॒श्विनो॒रव॑: ॥ यदद्याश्विनावहं हुवेय वाजसातये । यत्पृत्सु तुर्वणे सहस्तच्छ्रेष्ठमश्विनोरवः ॥

sanskrit

Inasmuch as I invoke you, Aśvins, today for success in war (therefore grant it), for the triumphantprotection of the Aśvins is the most excellent for the destruction (of enemies) in battle.

english translation

yada॒dyAzvinA॑va॒haM hu॒veya॒ vAja॑sAtaye | yatpR॒tsu tu॒rvaNe॒ saha॒stacchreSTha॑ma॒zvino॒rava॑: || yadadyAzvinAvahaM huveya vAjasAtaye | yatpRtsu turvaNe sahastacchreSThamazvinoravaH ||

hk transliteration

आ नू॒नं या॑तमश्विने॒मा ह॒व्यानि॑ वां हि॒ता । इ॒मे सोमा॑सो॒ अधि॑ तु॒र्वशे॒ यदा॑वि॒मे कण्वे॑षु वा॒मथ॑ ॥ आ नूनं यातमश्विनेमा हव्यानि वां हिता । इमे सोमासो अधि तुर्वशे यदाविमे कण्वेषु वामथ ॥

sanskrit

Come, Aśvins, these libations are prepared for you; those libations which were presented you byTurvaśa and Yadu, they are now offered to you by Kaṇvas.

english translation

A nU॒naM yA॑tamazvine॒mA ha॒vyAni॑ vAM hi॒tA | i॒me somA॑so॒ adhi॑ tu॒rvaze॒ yadA॑vi॒me kaNve॑Su vA॒matha॑ || A nUnaM yAtamazvinemA havyAni vAM hitA | ime somAso adhi turvaze yadAvime kaNveSu vAmatha ||

hk transliteration

यन्ना॑सत्या परा॒के अ॑र्वा॒के अस्ति॑ भेष॒जम् । तेन॑ नू॒नं वि॑म॒दाय॑ प्रचेतसा छ॒र्दिर्व॒त्साय॑ यच्छतम् ॥ यन्नासत्या पराके अर्वाके अस्ति भेषजम् । तेन नूनं विमदाय प्रचेतसा छर्दिर्वत्साय यच्छतम् ॥

sanskrit

The healing drug, Nāsatyās, that is afar off or near, wherewith (you wen) to (his) dwelling for thesake of Vimada, do you who are of surpassing wisdom now grant to Vatsa.

english translation

yannA॑satyA parA॒ke a॑rvA॒ke asti॑ bheSa॒jam | tena॑ nU॒naM vi॑ma॒dAya॑ pracetasA cha॒rdirva॒tsAya॑ yacchatam || yannAsatyA parAke arvAke asti bheSajam | tena nUnaM vimadAya pracetasA chardirvatsAya yacchatam ||

hk transliteration