Rig Veda

Progress:15.9%

यन्ना॑सत्या भुर॒ण्यथो॒ यद्वा॑ देव भिष॒ज्यथ॑: । अ॒यं वां॑ व॒त्सो म॒तिभि॒र्न वि॑न्धते ह॒विष्म॑न्तं॒ हि गच्छ॑थः ॥ यन्नासत्या भुरण्यथो यद्वा देव भिषज्यथः । अयं वां वत्सो मतिभिर्न विन्धते हविष्मन्तं हि गच्छथः ॥

sanskrit

Although, Nāsatyās, you cherish (all beings), though, divinities, you heal (all disease),, yet this youradorer does not obtain you by praises (only), you go to him who offers you oblations.

english translation

yannA॑satyA bhura॒Nyatho॒ yadvA॑ deva bhiSa॒jyatha॑: | a॒yaM vAM॑ va॒tso ma॒tibhi॒rna vi॑ndhate ha॒viSma॑ntaM॒ hi gaccha॑thaH || yannAsatyA bhuraNyatho yadvA deva bhiSajyathaH | ayaM vAM vatso matibhirna vindhate haviSmantaM hi gacchathaH ||

hk transliteration