Rig Veda

Progress:85.8%

उ॒भा हि द॒स्रा भि॒षजा॑ मयो॒भुवो॒भा दक्ष॑स्य॒ वच॑सो बभू॒वथु॑: । ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥ उभा हि दस्रा भिषजा मयोभुवोभा दक्षस्य वचसो बभूवथुः । ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥

sanskrit

Dasras, physicians, sources of happiness, you both were (the objects) of Dakṣa's praise; Viśvaka nowinvokes you for the sake of his son; sever not our friendships, but fling loose (your reins and gallop here).

english translation

u॒bhA hi da॒srA bhi॒SajA॑ mayo॒bhuvo॒bhA dakSa॑sya॒ vaca॑so babhU॒vathu॑: | tA vAM॒ vizva॑ko havate tanUkR॒the mA no॒ vi yau॑STaM sa॒khyA mu॒moca॑tam || ubhA hi dasrA bhiSajA mayobhuvobhA dakSasya vacaso babhUvathuH | tA vAM vizvako havate tanUkRthe mA no vi yauSTaM sakhyA mumocatam ||

hk transliteration

क॒था नू॒नं वां॒ विम॑ना॒ उप॑ स्तवद्यु॒वं धियं॑ ददथु॒र्वस्य॑इष्टये । ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥ कथा नूनं वां विमना उप स्तवद्युवं धियं ददथुर्वस्यइष्टये । ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥

sanskrit

How Vimanas once praised you, and you gave him understanding for the attainment of excellent wealth!Viśvaka now invokes you for the sake of his son; sever not our friendships, but fling loose (your reins and gallop here).

english translation

ka॒thA nU॒naM vAM॒ vima॑nA॒ upa॑ stavadyu॒vaM dhiyaM॑ dadathu॒rvasya॑iSTaye | tA vAM॒ vizva॑ko havate tanUkR॒the mA no॒ vi yau॑STaM sa॒khyA mu॒moca॑tam || kathA nUnaM vAM vimanA upa stavadyuvaM dhiyaM dadathurvasyaiSTaye | tA vAM vizvako havate tanUkRthe mA no vi yauSTaM sakhyA mumocatam ||

hk transliteration

यु॒वं हि ष्मा॑ पुरुभुजे॒ममे॑ध॒तुं वि॑ष्णा॒प्वे॑ द॒दथु॒र्वस्य॑इष्टये । ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥ युवं हि ष्मा पुरुभुजेममेधतुं विष्णाप्वे ददथुर्वस्यइष्टये । ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥

sanskrit

Gladdeners of many, you have given to Viśṇāpu this prosperity for the attainment of excellent wealth!Viśvaka now invokes you for the sake of his son; sever not our friendships, but fling loose (your reins and gallop here).

english translation

yu॒vaM hi SmA॑ purubhuje॒mame॑dha॒tuM vi॑SNA॒pve॑ da॒dathu॒rvasya॑iSTaye | tA vAM॒ vizva॑ko havate tanUkR॒the mA no॒ vi yau॑STaM sa॒khyA mu॒moca॑tam || yuvaM hi SmA purubhujemamedhatuM viSNApve dadathurvasyaiSTaye | tA vAM vizvako havate tanUkRthe mA no vi yauSTaM sakhyA mumocatam ||

hk transliteration

उ॒त त्यं वी॒रं ध॑न॒सामृ॑जी॒षिणं॑ दू॒रे चि॒त्सन्त॒मव॑से हवामहे । यस्य॒ स्वादि॑ष्ठा सुम॒तिः पि॒तुर्य॑था॒ मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥ उत त्यं वीरं धनसामृजीषिणं दूरे चित्सन्तमवसे हवामहे । यस्य स्वादिष्ठा सुमतिः पितुर्यथा मा नो वि यौष्टं सख्या मुमोचतम् ॥

sanskrit

We summon that hero to our protection, (the enjoyer) of wealth, the possessor of the Soma, who nowdwells afar off and whose hymn is most plural asing (to the gods) like his father's, sever not our friendships, but fling loose (your reins and gallop here).

english translation

u॒ta tyaM vI॒raM dha॑na॒sAmR॑jI॒SiNaM॑ dU॒re ci॒tsanta॒mava॑se havAmahe | yasya॒ svAdi॑SThA suma॒tiH pi॒turya॑thA॒ mA no॒ vi yau॑STaM sa॒khyA mu॒moca॑tam || uta tyaM vIraM dhanasAmRjISiNaM dUre citsantamavase havAmahe | yasya svAdiSThA sumatiH pituryathA mA no vi yauSTaM sakhyA mumocatam ||

hk transliteration

ऋ॒तेन॑ दे॒वः स॑वि॒ता श॑मायत ऋ॒तस्य॒ शृङ्ग॑मुर्वि॒या वि प॑प्रथे । ऋ॒तं सा॑साह॒ महि॑ चित्पृतन्य॒तो मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥ ऋतेन देवः सविता शमायत ऋतस्य शृङ्गमुर्विया वि पप्रथे । ऋतं सासाह महि चित्पृतन्यतो मा नो वि यौष्टं सख्या मुमोचतम् ॥

sanskrit

The sun-god by truth extinguishes his beams (in the evening); he spreads abroad (in the morning) thehorn of truth; truth verily overcomes the might of the eager assailant; therefore sever not our friendships, but fling loose (your reins and gallop here).

english translation

R॒tena॑ de॒vaH sa॑vi॒tA za॑mAyata R॒tasya॒ zRGga॑murvi॒yA vi pa॑prathe | R॒taM sA॑sAha॒ mahi॑ citpRtanya॒to mA no॒ vi yau॑STaM sa॒khyA mu॒moca॑tam || Rtena devaH savitA zamAyata Rtasya zRGgamurviyA vi paprathe | RtaM sAsAha mahi citpRtanyato mA no vi yauSTaM sakhyA mumocatam ||

hk transliteration