Rig Veda

Progress:85.8%

उ॒भा हि द॒स्रा भि॒षजा॑ मयो॒भुवो॒भा दक्ष॑स्य॒ वच॑सो बभू॒वथु॑: । ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥ उभा हि दस्रा भिषजा मयोभुवोभा दक्षस्य वचसो बभूवथुः । ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥

sanskrit

Dasras, physicians, sources of happiness, you both were (the objects) of Dakṣa's praise; Viśvaka nowinvokes you for the sake of his son; sever not our friendships, but fling loose (your reins and gallop here).

english translation

u॒bhA hi da॒srA bhi॒SajA॑ mayo॒bhuvo॒bhA dakSa॑sya॒ vaca॑so babhU॒vathu॑: | tA vAM॒ vizva॑ko havate tanUkR॒the mA no॒ vi yau॑STaM sa॒khyA mu॒moca॑tam || ubhA hi dasrA bhiSajA mayobhuvobhA dakSasya vacaso babhUvathuH | tA vAM vizvako havate tanUkRthe mA no vi yauSTaM sakhyA mumocatam ||

hk transliteration