Rig Veda

Progress:85.5%

गच्छ॑तं दा॒शुषो॑ गृ॒हमि॒त्था स्तु॑व॒तो अ॑श्विना । मध्व॒: सोम॑स्य पी॒तये॑ ॥ गच्छतं दाशुषो गृहमित्था स्तुवतो अश्विना । मध्वः सोमस्य पीतये ॥

sanskrit

Aśvins, come to the house of the offerer who thus praises you, that you may drink the exhilarating Soma.

english translation

gaccha॑taM dA॒zuSo॑ gR॒hami॒tthA stu॑va॒to a॑zvinA | madhva॒: soma॑sya pI॒taye॑ || gacchataM dAzuSo gRhamitthA stuvato azvinA | madhvaH somasya pItaye ||

hk transliteration

यु॒ञ्जाथां॒ रास॑भं॒ रथे॑ वी॒ड्व॑ङ्गे वृषण्वसू । मध्व॒: सोम॑स्य पी॒तये॑ ॥ युञ्जाथां रासभं रथे वीड्वङ्गे वृषण्वसू । मध्वः सोमस्य पीतये ॥

sanskrit

You who possess showering wealth, yoke the ass to your firmly built chariot, that you may drink the exhilarating Soma.

english translation

yu॒JjAthAM॒ rAsa॑bhaM॒ rathe॑ vI॒Dva॑Gge vRSaNvasU | madhva॒: soma॑sya pI॒taye॑ || yuJjAthAM rAsabhaM rathe vIDvaGge vRSaNvasU | madhvaH somasya pItaye ||

hk transliteration

त्रि॒व॒न्धु॒रेण॑ त्रि॒वृता॒ रथे॒ना या॑तमश्विना । मध्व॒: सोम॑स्य पी॒तये॑ ॥ त्रिवन्धुरेण त्रिवृता रथेना यातमश्विना । मध्वः सोमस्य पीतये ॥

sanskrit

Aśvins, come here with your three-seated triangular car, that you may drink the exhilarating Soma.

english translation

tri॒va॒ndhu॒reNa॑ tri॒vRtA॒ rathe॒nA yA॑tamazvinA | madhva॒: soma॑sya pI॒taye॑ || trivandhureNa trivRtA rathenA yAtamazvinA | madhvaH somasya pItaye ||

hk transliteration

नू मे॒ गिरो॑ नास॒त्याश्वि॑ना॒ प्राव॑तं यु॒वम् । मध्व॒: सोम॑स्य पी॒तये॑ ॥ नू मे गिरो नासत्याश्विना प्रावतं युवम् । मध्वः सोमस्य पीतये ॥

sanskrit

Nāsatyās, Aśvins, hasten quickly to my praises, that you may drink the exhilarating Soma.

english translation

nU me॒ giro॑ nAsa॒tyAzvi॑nA॒ prAva॑taM yu॒vam | madhva॒: soma॑sya pI॒taye॑ || nU me giro nAsatyAzvinA prAvataM yuvam | madhvaH somasya pItaye ||

hk transliteration