Rig Veda

Progress:46.4%

ब्रह्म॑ जिन्वतमु॒त जि॑न्वतं॒ धियो॑ ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥ ब्रह्म जिन्वतमुत जिन्वतं धियो हतं रक्षांसि सेधतममीवाः । सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥

sanskrit

Be propitious to prayer, be propitious to sacred rites, slay the rākṣasas, remedy diseases united withthe dawn and with Sūrya, (drink), Aśvins, the Soma of the offerer.

english translation

brahma॑ jinvatamu॒ta ji॑nvataM॒ dhiyo॑ ha॒taM rakSAM॑si॒ sedha॑ta॒mamI॑vAH | sa॒joSa॑sA u॒SasA॒ sUrye॑Na ca॒ somaM॑ sunva॒to a॑zvinA || brahma jinvatamuta jinvataM dhiyo hataM rakSAMsi sedhatamamIvAH | sajoSasA uSasA sUryeNa ca somaM sunvato azvinA ||

hk transliteration

क्ष॒त्रं जि॑न्वतमु॒त जि॑न्वतं॒ नॄन्ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥ क्षत्रं जिन्वतमुत जिन्वतं नॄन्हतं रक्षांसि सेधतममीवाः । सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥

sanskrit

Be propitious to the strong, be propitious to men, slay the rākṣasas, remedy diseases, united with thedawn and with Sūrya, (drink), Aśvins, the Soma of the offerer.

english translation

kSa॒traM ji॑nvatamu॒ta ji॑nvataM॒ nRRnha॒taM rakSAM॑si॒ sedha॑ta॒mamI॑vAH | sa॒joSa॑sA u॒SasA॒ sUrye॑Na ca॒ somaM॑ sunva॒to a॑zvinA || kSatraM jinvatamuta jinvataM nRRnhataM rakSAMsi sedhatamamIvAH | sajoSasA uSasA sUryeNa ca somaM sunvato azvinA ||

hk transliteration

धे॒नूर्जि॑न्वतमु॒त जि॑न्वतं॒ विशो॑ ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥ धेनूर्जिन्वतमुत जिन्वतं विशो हतं रक्षांसि सेधतममीवाः । सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥

sanskrit

Be propitious to the kine, be propitious to the people, slay the rākṣasas, remedy diseases, united withthe dawn and with Sūrya, (drink), Aśvins, the Soma of the offerer.

english translation

dhe॒nUrji॑nvatamu॒ta ji॑nvataM॒ vizo॑ ha॒taM rakSAM॑si॒ sedha॑ta॒mamI॑vAH | sa॒joSa॑sA u॒SasA॒ sUrye॑Na ca॒ somaM॑ sunva॒to a॑zvinA || dhenUrjinvatamuta jinvataM vizo hataM rakSAMsi sedhatamamIvAH | sajoSasA uSasA sUryeNa ca somaM sunvato azvinA ||

hk transliteration

अत्रे॑रिव शृणुतं पू॒र्व्यस्तु॑तिं श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यम् ॥ अत्रेरिव शृणुतं पूर्व्यस्तुतिं श्यावाश्वस्य सुन्वतो मदच्युता । सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥

sanskrit

Humblers of the pride (of your enemies), hear the earnest praise of Śyāvāśva offering libations as(you did) that of Atri, and, united with the dawn and with Sūrya, (drink), Aśvins, (the Soma) prepared the previous day.

english translation

atre॑riva zRNutaM pU॒rvyastu॑tiM zyA॒vAzva॑sya sunva॒to ma॑dacyutA | sa॒joSa॑sA u॒SasA॒ sUrye॑Na॒ cAzvi॑nA ti॒roa॑hnyam || atreriva zRNutaM pUrvyastutiM zyAvAzvasya sunvato madacyutA | sajoSasA uSasA sUryeNa cAzvinA tiroahnyam ||

hk transliteration

सर्गाँ॑ इव सृजतं सुष्टु॒तीरुप॑ श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यम् ॥ सर्गाँ इव सृजतं सुष्टुतीरुप श्यावाश्वस्य सुन्वतो मदच्युता । सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥

sanskrit

Humblers of the pride (of your enemies), accept the earnest praises of Śyāvāśva offering youlibations as if you were accepting oblations; and, united with the dawn and with Sūrya, (drink), Aśvins, (theSoma) prepared the previous day.

english translation

sargA~॑ iva sRjataM suSTu॒tIrupa॑ zyA॒vAzva॑sya sunva॒to ma॑dacyutA | sa॒joSa॑sA u॒SasA॒ sUrye॑Na॒ cAzvi॑nA ti॒roa॑hnyam || sargA~ iva sRjataM suSTutIrupa zyAvAzvasya sunvato madacyutA | sajoSasA uSasA sUryeNa cAzvinA tiroahnyam ||

hk transliteration