Rig Veda

Progress:46.7%

र॒श्मीँरि॑व यच्छतमध्व॒राँ उप॑ श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यम् ॥ रश्मीँरिव यच्छतमध्वराँ उप श्यावाश्वस्य सुन्वतो मदच्युता । सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥

sanskrit

Humblers of the pride (of your enemies), seize the sacrifices of Śyāvāśva offering libations as youseize your reins; and united with the dawn and with Sūrya, (drink), Aśvins,(the Soma) prepared the previous day.

english translation

ra॒zmI~ri॑va yacchatamadhva॒rA~ upa॑ zyA॒vAzva॑sya sunva॒to ma॑dacyutA | sa॒joSa॑sA u॒SasA॒ sUrye॑Na॒ cAzvi॑nA ti॒roa॑hnyam || razmI~riva yacchatamadhvarA~ upa zyAvAzvasya sunvato madacyutA | sajoSasA uSasA sUryeNa cAzvinA tiroahnyam ||

hk transliteration

अ॒र्वाग्रथं॒ नि य॑च्छतं॒ पिब॑तं सो॒म्यं मधु॑ । आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥ अर्वाग्रथं नि यच्छतं पिबतं सोम्यं मधु । आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥

sanskrit

Direct your chariot downwards, drink the Soma nectar; come, Aśvins, come (here); desirous of yourprotection, I invoke you; give precious riches to the donor of the offering.

english translation

a॒rvAgrathaM॒ ni ya॑cchataM॒ piba॑taM so॒myaM madhu॑ | A yA॑tamazvi॒nA ga॑tamava॒syurvA॑ma॒haM hu॑ve dha॒ttaM ratnA॑ni dA॒zuSe॑ || arvAgrathaM ni yacchataM pibataM somyaM madhu | A yAtamazvinA gatamavasyurvAmahaM huve dhattaM ratnAni dAzuSe ||

hk transliteration

न॒मो॒वा॒के प्रस्थि॑ते अध्व॒रे न॑रा वि॒वक्ष॑णस्य पी॒तये॑ । आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥ नमोवाके प्रस्थिते अध्वरे नरा विवक्षणस्य पीतये । आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥

sanskrit

Come, leaders of rites, when the sacrifice, at which your adoration is cited, is commenced, to drink ofthe Soma offered by me; come, Aśvins, come (here), desirous of protection, I invoke you; give precious riches to the donor of the offering.

english translation

na॒mo॒vA॒ke prasthi॑te adhva॒re na॑rA vi॒vakSa॑Nasya pI॒taye॑ | A yA॑tamazvi॒nA ga॑tamava॒syurvA॑ma॒haM hu॑ve dha॒ttaM ratnA॑ni dA॒zuSe॑ || namovAke prasthite adhvare narA vivakSaNasya pItaye | A yAtamazvinA gatamavasyurvAmahaM huve dhattaM ratnAni dAzuSe ||

hk transliteration

स्वाहा॑कृतस्य तृम्पतं सु॒तस्य॑ देवा॒वन्ध॑सः । आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥ स्वाहाकृतस्य तृम्पतं सुतस्य देवावन्धसः । आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥

sanskrit

Divine (Aśvins), partake to satiety of the sacrificial Soma, consecrated with the exclamation svāhā;come, Aśvins, come (here); desirous of protection, I invoke you; give precious riches to the donor of the offering.

english translation

svAhA॑kRtasya tRmpataM su॒tasya॑ devA॒vandha॑saH | A yA॑tamazvi॒nA ga॑tamava॒syurvA॑ma॒haM hu॑ve dha॒ttaM ratnA॑ni dA॒zuSe॑ || svAhAkRtasya tRmpataM sutasya devAvandhasaH | A yAtamazvinA gatamavasyurvAmahaM huve dhattaM ratnAni dAzuSe ||

hk transliteration