Rig Veda

Progress:46.5%

क्ष॒त्रं जि॑न्वतमु॒त जि॑न्वतं॒ नॄन्ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥ क्षत्रं जिन्वतमुत जिन्वतं नॄन्हतं रक्षांसि सेधतममीवाः । सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥

sanskrit

Be propitious to the strong, be propitious to men, slay the rākṣasas, remedy diseases, united with thedawn and with Sūrya, (drink), Aśvins, the Soma of the offerer.

english translation

kSa॒traM ji॑nvatamu॒ta ji॑nvataM॒ nRRnha॒taM rakSAM॑si॒ sedha॑ta॒mamI॑vAH | sa॒joSa॑sA u॒SasA॒ sUrye॑Na ca॒ somaM॑ sunva॒to a॑zvinA || kSatraM jinvatamuta jinvataM nRRnhataM rakSAMsi sedhatamamIvAH | sajoSasA uSasA sUryeNa ca somaM sunvato azvinA ||

hk transliteration