Rig Veda

Progress:46.4%

ब्रह्म॑ जिन्वतमु॒त जि॑न्वतं॒ धियो॑ ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥ ब्रह्म जिन्वतमुत जिन्वतं धियो हतं रक्षांसि सेधतममीवाः । सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥

sanskrit

Be propitious to prayer, be propitious to sacred rites, slay the rākṣasas, remedy diseases united withthe dawn and with Sūrya, (drink), Aśvins, the Soma of the offerer.

english translation

brahma॑ jinvatamu॒ta ji॑nvataM॒ dhiyo॑ ha॒taM rakSAM॑si॒ sedha॑ta॒mamI॑vAH | sa॒joSa॑sA u॒SasA॒ sUrye॑Na ca॒ somaM॑ sunva॒to a॑zvinA || brahma jinvatamuta jinvataM dhiyo hataM rakSAMsi sedhatamamIvAH | sajoSasA uSasA sUryeNa ca somaM sunvato azvinA ||

hk transliteration