Rig Veda

Progress:46.2%

जय॑तं च॒ प्र स्तु॑तं च॒ प्र चा॑वतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥ जयतं च प्र स्तुतं च प्र चावतं प्रजां च धत्तं द्रविणं च धत्तम् । सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥

sanskrit

Conquer (Aśvins), your foes; protect and praise (your worshipper), grant progeny, give wealth, andunited with the dawn and with Sūrya, give us, Aśvins, strength.

english translation

jaya॑taM ca॒ pra stu॑taM ca॒ pra cA॑vataM pra॒jAM ca॑ dha॒ttaM dravi॑NaM ca dhattam | sa॒joSa॑sA u॒SasA॒ sUrye॑Na॒ corjaM॑ no dhattamazvinA || jayataM ca pra stutaM ca pra cAvataM prajAM ca dhattaM draviNaM ca dhattam | sajoSasA uSasA sUryeNa corjaM no dhattamazvinA ||

hk transliteration

ह॒तं च॒ शत्रू॒न्यत॑तं च मि॒त्रिण॑: प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥ हतं च शत्रून्यततं च मित्रिणः प्रजां च धत्तं द्रविणं च धत्तम् । सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥

sanskrit

Destroy your foes, repair to your friends, grant progeny, give wealth, and, united with the dawn and with Sūrya, give us, Aśvins, strength.

english translation

ha॒taM ca॒ zatrU॒nyata॑taM ca mi॒triNa॑: pra॒jAM ca॑ dha॒ttaM dravi॑NaM ca dhattam | sa॒joSa॑sA u॒SasA॒ sUrye॑Na॒ corjaM॑ no dhattamazvinA || hataM ca zatrUnyatataM ca mitriNaH prajAM ca dhattaM draviNaM ca dhattam | sajoSasA uSasA sUryeNa corjaM no dhattamazvinA ||

hk transliteration

मि॒त्रावरु॑णवन्ता उ॒त धर्म॑वन्ता म॒रुत्व॑न्ता जरि॒तुर्ग॑च्छथो॒ हव॑म् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥ मित्रावरुणवन्ता उत धर्मवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम् । सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥

sanskrit

Associated with Mitra and Varuṇa, with Dharma, with the Maruts, repair to the invocation of the adorer;repair (to him), Aśvins, united with the dawn, with Sūrya and with the Ādityas.

english translation

mi॒trAvaru॑NavantA u॒ta dharma॑vantA ma॒rutva॑ntA jari॒turga॑cchatho॒ hava॑m | sa॒joSa॑sA u॒SasA॒ sUrye॑Na cAdi॒tyairyA॑tamazvinA || mitrAvaruNavantA uta dharmavantA marutvantA jariturgacchatho havam | sajoSasA uSasA sUryeNa cAdityairyAtamazvinA ||

hk transliteration

अङ्गि॑रस्वन्ता उ॒त विष्णु॑वन्ता म॒रुत्व॑न्ता जरि॒तुर्ग॑च्छथो॒ हव॑म् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥ अङ्गिरस्वन्ता उत विष्णुवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम् । सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥

sanskrit

Associated with the Aṅgirasas, with Viṣṇu, with the Maruts, repair to the invocation of the adorer;repair (to him), Aśvins, united with the dawn, with Sūrya, and with the Ādityas.

english translation

aGgi॑rasvantA u॒ta viSNu॑vantA ma॒rutva॑ntA jari॒turga॑cchatho॒ hava॑m | sa॒joSa॑sA u॒SasA॒ sUrye॑Na cAdi॒tyairyA॑tamazvinA || aGgirasvantA uta viSNuvantA marutvantA jariturgacchatho havam | sajoSasA uSasA sUryeNa cAdityairyAtamazvinA ||

hk transliteration

ऋ॒भु॒मन्ता॑ वृषणा॒ वाज॑वन्ता म॒रुत्व॑न्ता जरि॒तुर्ग॑च्छथो॒ हव॑म् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥ ऋभुमन्ता वृषणा वाजवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम् । सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥

sanskrit

Associated with the Ṛbhus, and with the maruts, repair, showerers (of benefits), dispensers of food, tothe invocation of the adorer; repair (to him), Aśvins, united with the dawn, with Sūrya, and with the Ādityas.

english translation

R॒bhu॒mantA॑ vRSaNA॒ vAja॑vantA ma॒rutva॑ntA jari॒turga॑cchatho॒ hava॑m | sa॒joSa॑sA u॒SasA॒ sUrye॑Na cAdi॒tyairyA॑tamazvinA || RbhumantA vRSaNA vAjavantA marutvantA jariturgacchatho havam | sajoSasA uSasA sUryeNa cAdityairyAtamazvinA ||

hk transliteration