Rig Veda

Progress:46.3%

अङ्गि॑रस्वन्ता उ॒त विष्णु॑वन्ता म॒रुत्व॑न्ता जरि॒तुर्ग॑च्छथो॒ हव॑म् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥ अङ्गिरस्वन्ता उत विष्णुवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम् । सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥

sanskrit

Associated with the Aṅgirasas, with Viṣṇu, with the Maruts, repair to the invocation of the adorer;repair (to him), Aśvins, united with the dawn, with Sūrya, and with the Ādityas.

english translation

aGgi॑rasvantA u॒ta viSNu॑vantA ma॒rutva॑ntA jari॒turga॑cchatho॒ hava॑m | sa॒joSa॑sA u॒SasA॒ sUrye॑Na cAdi॒tyairyA॑tamazvinA || aGgirasvantA uta viSNuvantA marutvantA jariturgacchatho havam | sajoSasA uSasA sUryeNa cAdityairyAtamazvinA ||

hk transliteration