Rig Veda

Progress:46.2%

ह॒तं च॒ शत्रू॒न्यत॑तं च मि॒त्रिण॑: प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥ हतं च शत्रून्यततं च मित्रिणः प्रजां च धत्तं द्रविणं च धत्तम् । सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥

sanskrit

Destroy your foes, repair to your friends, grant progeny, give wealth, and, united with the dawn and with Sūrya, give us, Aśvins, strength.

english translation

ha॒taM ca॒ zatrU॒nyata॑taM ca mi॒triNa॑: pra॒jAM ca॑ dha॒ttaM dravi॑NaM ca dhattam | sa॒joSa॑sA u॒SasA॒ sUrye॑Na॒ corjaM॑ no dhattamazvinA || hataM ca zatrUnyatataM ca mitriNaH prajAM ca dhattaM draviNaM ca dhattam | sajoSasA uSasA sUryeNa corjaM no dhattamazvinA ||

hk transliteration