Rig Veda

Progress:46.2%

जय॑तं च॒ प्र स्तु॑तं च॒ प्र चा॑वतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥ जयतं च प्र स्तुतं च प्र चावतं प्रजां च धत्तं द्रविणं च धत्तम् । सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥

sanskrit

Conquer (Aśvins), your foes; protect and praise (your worshipper), grant progeny, give wealth, andunited with the dawn and with Sūrya, give us, Aśvins, strength.

english translation

jaya॑taM ca॒ pra stu॑taM ca॒ pra cA॑vataM pra॒jAM ca॑ dha॒ttaM dravi॑NaM ca dhattam | sa॒joSa॑sA u॒SasA॒ sUrye॑Na॒ corjaM॑ no dhattamazvinA || jayataM ca pra stutaM ca pra cAvataM prajAM ca dhattaM draviNaM ca dhattam | sajoSasA uSasA sUryeNa corjaM no dhattamazvinA ||

hk transliteration