Rig Veda

Progress:93.4%

तमु॑ ष्टवाम॒ य इ॒मा ज॒जान॒ विश्वा॑ जा॒तान्यव॑राण्यस्मात् । इन्द्रे॑ण मि॒त्रं दि॑धिषेम गी॒र्भिरुपो॒ नमो॑भिर्वृष॒भं वि॑शेम ॥ तमु ष्टवाम य इमा जजान विश्वा जातान्यवराण्यस्मात् । इन्द्रेण मित्रं दिधिषेम गीर्भिरुपो नमोभिर्वृषभं विशेम ॥

sanskrit

Let us praise that Indra who produced all the things, to him all beings are subsequent; may we maintainfriendship with Indra by our hymns, let us bring the showerer (of blessings) near us by our praises.

english translation

tamu॑ STavAma॒ ya i॒mA ja॒jAna॒ vizvA॑ jA॒tAnyava॑rANyasmAt | indre॑Na mi॒traM di॑dhiSema gI॒rbhirupo॒ namo॑bhirvRSa॒bhaM vi॑zema || tamu STavAma ya imA jajAna vizvA jAtAnyavarANyasmAt | indreNa mitraM didhiSema gIrbhirupo namobhirvRSabhaM vizema ||

hk transliteration

वृ॒त्रस्य॑ त्वा श्व॒सथा॒दीष॑माणा॒ विश्वे॑ दे॒वा अ॑जहु॒र्ये सखा॑यः । म॒रुद्भि॑रिन्द्र स॒ख्यं ते॑ अ॒स्त्वथे॒मा विश्वा॒: पृत॑ना जयासि ॥ वृत्रस्य त्वा श्वसथादीषमाणा विश्वे देवा अजहुर्ये सखायः । मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पृतना जयासि ॥

sanskrit

All the gods who were your friends forsook you, flying away at the snorting of Vṛtra; O Indra, let therebe friendship to you with the Maruts; then do you conquer all these hostile armies.

english translation

vR॒trasya॑ tvA zva॒sathA॒dISa॑mANA॒ vizve॑ de॒vA a॑jahu॒rye sakhA॑yaH | ma॒rudbhi॑rindra sa॒khyaM te॑ a॒stvathe॒mA vizvA॒: pRta॑nA jayAsi || vRtrasya tvA zvasathAdISamANA vizve devA ajahurye sakhAyaH | marudbhirindra sakhyaM te astvathemA vizvAH pRtanA jayAsi ||

hk transliteration

त्रिः ष॒ष्टिस्त्वा॑ म॒रुतो॑ वावृधा॒ना उ॒स्रा इ॑व रा॒शयो॑ य॒ज्ञिया॑सः । उप॒ त्वेम॑: कृ॒धि नो॑ भाग॒धेयं॒ शुष्मं॑ त ए॒ना ह॒विषा॑ विधेम ॥ त्रिः षष्टिस्त्वा मरुतो वावृधाना उस्रा इव राशयो यज्ञियासः । उप त्वेमः कृधि नो भागधेयं शुष्मं त एना हविषा विधेम ॥

sanskrit

These sixty-three Maruts were worthy of sacrifice nourishing your vigour like cows gathered together;we come to you, do you grant us our portion; so will we produce strength in you by this offering.

english translation

triH Sa॒STistvA॑ ma॒ruto॑ vAvRdhA॒nA u॒srA i॑va rA॒zayo॑ ya॒jJiyA॑saH | upa॒ tvema॑: kR॒dhi no॑ bhAga॒dheyaM॒ zuSmaM॑ ta e॒nA ha॒viSA॑ vidhema || triH SaSTistvA maruto vAvRdhAnA usrA iva rAzayo yajJiyAsaH | upa tvemaH kRdhi no bhAgadheyaM zuSmaM ta enA haviSA vidhema ||

hk transliteration

ति॒ग्ममायु॑धं म॒रुता॒मनी॑कं॒ कस्त॑ इन्द्र॒ प्रति॒ वज्रं॑ दधर्ष । अ॒ना॒यु॒धासो॒ असु॑रा अदे॒वाश्च॒क्रेण॒ ताँ अप॑ वप ऋजीषिन् ॥ तिग्ममायुधं मरुतामनीकं कस्त इन्द्र प्रति वज्रं दधर्ष । अनायुधासो असुरा अदेवाश्चक्रेण ताँ अप वप ऋजीषिन् ॥

sanskrit

Your sharp bow, the host of Maruts, and your thunderbolt who, Indra, has ever withstood? The asurasare weaponless and abandoned by the gods, drive them away by your discuss, O Ṛjīṣin.

english translation

ti॒gmamAyu॑dhaM ma॒rutA॒manI॑kaM॒ kasta॑ indra॒ prati॒ vajraM॑ dadharSa | a॒nA॒yu॒dhAso॒ asu॑rA ade॒vAzca॒kreNa॒ tA~ apa॑ vapa RjISin || tigmamAyudhaM marutAmanIkaM kasta indra prati vajraM dadharSa | anAyudhAso asurA adevAzcakreNa tA~ apa vapa RjISin ||

hk transliteration

म॒ह उ॒ग्राय॑ त॒वसे॑ सुवृ॒क्तिं प्रेर॑य शि॒वत॑माय प॒श्वः । गिर्वा॑हसे॒ गिर॒ इन्द्रा॑य पू॒र्वीर्धे॒हि त॒न्वे॑ कु॒विद॒ङ्ग वेद॑त् ॥ मह उग्राय तवसे सुवृक्तिं प्रेरय शिवतमाय पश्वः । गिर्वाहसे गिर इन्द्राय पूर्वीर्धेहि तन्वे कुविदङ्ग वेदत् ॥

sanskrit

Send forth an excellent hymn to great (Indra), the strong, might and most fortunate, (that he mayprosper) my cattle; utter many praises to Indra who is borne by praise, may he speedily give much wealth to me.

english translation

ma॒ha u॒grAya॑ ta॒vase॑ suvR॒ktiM prera॑ya zi॒vata॑mAya pa॒zvaH | girvA॑hase॒ gira॒ indrA॑ya pU॒rvIrdhe॒hi ta॒nve॑ ku॒vida॒Gga veda॑t || maha ugrAya tavase suvRktiM preraya zivatamAya pazvaH | girvAhase gira indrAya pUrvIrdhehi tanve kuvidaGga vedat ||

hk transliteration