Rig Veda

Progress:93.4%

वृ॒त्रस्य॑ त्वा श्व॒सथा॒दीष॑माणा॒ विश्वे॑ दे॒वा अ॑जहु॒र्ये सखा॑यः । म॒रुद्भि॑रिन्द्र स॒ख्यं ते॑ अ॒स्त्वथे॒मा विश्वा॒: पृत॑ना जयासि ॥ वृत्रस्य त्वा श्वसथादीषमाणा विश्वे देवा अजहुर्ये सखायः । मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पृतना जयासि ॥

sanskrit

All the gods who were your friends forsook you, flying away at the snorting of Vṛtra; O Indra, let therebe friendship to you with the Maruts; then do you conquer all these hostile armies.

english translation

vR॒trasya॑ tvA zva॒sathA॒dISa॑mANA॒ vizve॑ de॒vA a॑jahu॒rye sakhA॑yaH | ma॒rudbhi॑rindra sa॒khyaM te॑ a॒stvathe॒mA vizvA॒: pRta॑nA jayAsi || vRtrasya tvA zvasathAdISamANA vizve devA ajahurye sakhAyaH | marudbhirindra sakhyaM te astvathemA vizvAH pRtanA jayAsi ||

hk transliteration