Rig Veda

Progress:67.0%

न पा॒पासो॑ मनामहे॒ नारा॑यासो॒ न जळ्ह॑वः । यदिन्न्विन्द्रं॒ वृष॑णं॒ सचा॑ सु॒ते सखा॑यं कृ॒णवा॑महै ॥ न पापासो मनामहे नारायासो न जळ्हवः । यदिन्न्विन्द्रं वृषणं सचा सुते सखायं कृणवामहै ॥

sanskrit

We are not evil who worship him, nor too poor to offer gifts, nor destitute of sacred fires-- sinceassembled together, when the Soma is effused, we make Indra, the showerer, our friend.

english translation

na pA॒pAso॑ manAmahe॒ nArA॑yAso॒ na jaLha॑vaH | yadinnvindraM॒ vRSa॑NaM॒ sacA॑ su॒te sakhA॑yaM kR॒NavA॑mahai || na pApAso manAmahe nArAyAso na jaLhavaH | yadinnvindraM vRSaNaM sacA sute sakhAyaM kRNavAmahai ||

hk transliteration

उ॒ग्रं यु॑युज्म॒ पृत॑नासु सास॒हिमृ॒णका॑ति॒मदा॑भ्यम् । वेदा॑ भृ॒मं चि॒त्सनि॑ता र॒थीत॑मो वा॒जिनं॒ यमिदू॒ नश॑त् ॥ उग्रं युयुज्म पृतनासु सासहिमृणकातिमदाभ्यम् । वेदा भृमं चित्सनिता रथीतमो वाजिनं यमिदू नशत् ॥

sanskrit

We join (to our rite) the mighty Indra, the subduer of enemies in battles, the inviolate, him to whompraise is due as a debt; he, the best of charioteers, knows (among steeds) the strong racer, and (among men)he, the bounteous (knows) the offerer whom he is to reach.

english translation

u॒graM yu॑yujma॒ pRta॑nAsu sAsa॒himR॒NakA॑ti॒madA॑bhyam | vedA॑ bhR॒maM ci॒tsani॑tA ra॒thIta॑mo vA॒jinaM॒ yamidU॒ naza॑t || ugraM yuyujma pRtanAsu sAsahimRNakAtimadAbhyam | vedA bhRmaM citsanitA rathItamo vAjinaM yamidU nazat ||

hk transliteration

यत॑ इन्द्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑यं कृधि । मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तिभि॒र्वि द्विषो॒ वि मृधो॑ जहि ॥ यत इन्द्र भयामहे ततो नो अभयं कृधि । मघवञ्छग्धि तव तन्न ऊतिभिर्वि द्विषो वि मृधो जहि ॥

sanskrit

Indra, give us security from him of whom we are afraid, Maghavan, be strong for us with yourprotections; destroy our enemies, destroy those who harm us.

english translation

yata॑ indra॒ bhayA॑mahe॒ tato॑ no॒ abha॑yaM kRdhi | magha॑vaJcha॒gdhi tava॒ tanna॑ U॒tibhi॒rvi dviSo॒ vi mRdho॑ jahi || yata indra bhayAmahe tato no abhayaM kRdhi | maghavaJchagdhi tava tanna Utibhirvi dviSo vi mRdho jahi ||

hk transliteration

त्वं हि रा॑धस्पते॒ राध॑सो म॒हः क्षय॒स्यासि॑ विध॒तः । तं त्वा॑ व॒यं म॑घवन्निन्द्र गिर्वणः सु॒ताव॑न्तो हवामहे ॥ त्वं हि राधस्पते राधसो महः क्षयस्यासि विधतः । तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे ॥

sanskrit

Lord of wealth, you are (the bestower) of great wealth and a dwelling plural ce upon your worshipper; assuch, we invoke you, bearing the Soma, O Maghavan, Indra, who are to be honoured with hymns.

english translation

tvaM hi rA॑dhaspate॒ rAdha॑so ma॒haH kSaya॒syAsi॑ vidha॒taH | taM tvA॑ va॒yaM ma॑ghavannindra girvaNaH su॒tAva॑nto havAmahe || tvaM hi rAdhaspate rAdhaso mahaH kSayasyAsi vidhataH | taM tvA vayaM maghavannindra girvaNaH sutAvanto havAmahe ||

hk transliteration

इन्द्र॒: स्पळु॒त वृ॑त्र॒हा प॑र॒स्पा नो॒ वरे॑ण्यः । स नो॑ रक्षिषच्चर॒मं स म॑ध्य॒मं स प॒श्चात्पा॑तु नः पु॒रः ॥ इन्द्रः स्पळुत वृत्रहा परस्पा नो वरेण्यः । स नो रक्षिषच्चरमं स मध्यमं स पश्चात्पातु नः पुरः ॥

sanskrit

Indra, the all-knower, the slayer of Vṛtra, the protector, is to be chosen by us; may he guard our (son),our last (son), our middle (son), may he protect us from behind and before.

english translation

indra॒: spaLu॒ta vR॑tra॒hA pa॑ra॒spA no॒ vare॑NyaH | sa no॑ rakSiSaccara॒maM sa ma॑dhya॒maM sa pa॒zcAtpA॑tu naH pu॒raH || indraH spaLuta vRtrahA paraspA no vareNyaH | sa no rakSiSaccaramaM sa madhyamaM sa pazcAtpAtu naH puraH ||

hk transliteration