Rig Veda

Progress:63.3%

ए॒तत्त॑ इन्द्र वी॒र्यं॑ गी॒र्भिर्गृ॒णन्ति॑ का॒रव॑: । ते स्तोभ॑न्त॒ ऊर्ज॑मावन्घृत॒श्चुतं॑ पौ॒रासो॑ नक्षन्धी॒तिभि॑: ॥ एतत्त इन्द्र वीर्यं गीर्भिर्गृणन्ति कारवः । ते स्तोभन्त ऊर्जमावन्घृतश्चुतं पौरासो नक्षन्धीतिभिः ॥

sanskrit

The singers with their hymns, O Indra, this might of yours; singing loudly, they have brought you sacredviands dropping with Soma; the offerers have drawn near with their prayers.

english translation

e॒tatta॑ indra vI॒ryaM॑ gI॒rbhirgR॒Nanti॑ kA॒rava॑: | te stobha॑nta॒ Urja॑mAvanghRta॒zcutaM॑ pau॒rAso॑ nakSandhI॒tibhi॑: || etatta indra vIryaM gIrbhirgRNanti kAravaH | te stobhanta UrjamAvanghRtazcutaM paurAso nakSandhItibhiH ||

hk transliteration

नक्ष॑न्त॒ इन्द्र॒मव॑से सुकृ॒त्यया॒ येषां॑ सु॒तेषु॒ मन्द॑से । यथा॑ संव॒र्ते अम॑दो॒ यथा॑ कृ॒श ए॒वास्मे इ॑न्द्र मत्स्व ॥ नक्षन्त इन्द्रमवसे सुकृत्यया येषां सुतेषु मन्दसे । यथा संवर्ते अमदो यथा कृश एवास्मे इन्द्र मत्स्व ॥

sanskrit

They have drawn near Indra with holy rites for his protection, they in whose libations you rejoice; as youdid rejoice in Samvara and Kṛśa, so now, Indra, do you rejoice in us.

english translation

nakSa॑nta॒ indra॒mava॑se sukR॒tyayA॒ yeSAM॑ su॒teSu॒ manda॑se | yathA॑ saMva॒rte ama॑do॒ yathA॑ kR॒za e॒vAsme i॑ndra matsva || nakSanta indramavase sukRtyayA yeSAM suteSu mandase | yathA saMvarte amado yathA kRza evAsme indra matsva ||

hk transliteration

आ नो॒ विश्वे॑ स॒जोष॑सो॒ देवा॑सो॒ गन्त॒नोप॑ नः । वस॑वो रु॒द्रा अव॑से न॒ आ ग॑मञ्छृ॒ण्वन्तु॑ म॒रुतो॒ हव॑म् ॥ आ नो विश्वे सजोषसो देवासो गन्तनोप नः । वसवो रुद्रा अवसे न आ गमञ्छृण्वन्तु मरुतो हवम् ॥

sanskrit

You gods, come all with one accord to us; let the Vasus and Rudras come for our protection, let theMaruts hear our call.

english translation

A no॒ vizve॑ sa॒joSa॑so॒ devA॑so॒ ganta॒nopa॑ naH | vasa॑vo ru॒drA ava॑se na॒ A ga॑maJchR॒Nvantu॑ ma॒ruto॒ hava॑m || A no vizve sajoSaso devAso gantanopa naH | vasavo rudrA avase na A gamaJchRNvantu maruto havam ||

hk transliteration

पू॒षा विष्णु॒र्हव॑नं मे॒ सर॑स्व॒त्यव॑न्तु स॒प्त सिन्ध॑वः । आपो॒ वात॒: पर्व॑तासो॒ वन॒स्पति॑: शृ॒णोतु॑ पृथि॒वी हव॑म् ॥ पूषा विष्णुर्हवनं मे सरस्वत्यवन्तु सप्त सिन्धवः । आपो वातः पर्वतासो वनस्पतिः शृणोतु पृथिवी हवम् ॥

sanskrit

May Pūṣan, Viṣṇu, Sarsvatī, and the seven rivers, favour my call; may the waters, the wind, themountains, the trees, the earth, hear my call.

english translation

pU॒SA viSNu॒rhava॑naM me॒ sara॑sva॒tyava॑ntu sa॒pta sindha॑vaH | Apo॒ vAta॒: parva॑tAso॒ vana॒spati॑: zR॒Notu॑ pRthi॒vI hava॑m || pUSA viSNurhavanaM me sarasvatyavantu sapta sindhavaH | Apo vAtaH parvatAso vanaspatiH zRNotu pRthivI havam ||

hk transliteration

यदि॑न्द्र॒ राधो॒ अस्ति॑ ते॒ माघो॑नं मघवत्तम । तेन॑ नो बोधि सध॒माद्यो॑ वृ॒धे भगो॑ दा॒नाय॑ वृत्रहन् ॥ यदिन्द्र राधो अस्ति ते माघोनं मघवत्तम । तेन नो बोधि सधमाद्यो वृधे भगो दानाय वृत्रहन् ॥

sanskrit

With yours own special gift, O Indra, best of Maghavans, be you our boon-companion for good, our liberal benefactor, O slayer of Vṛtra.

english translation

yadi॑ndra॒ rAdho॒ asti॑ te॒ mAgho॑naM maghavattama | tena॑ no bodhi sadha॒mAdyo॑ vR॒dhe bhago॑ dA॒nAya॑ vRtrahan || yadindra rAdho asti te mAghonaM maghavattama | tena no bodhi sadhamAdyo vRdhe bhago dAnAya vRtrahan ||

hk transliteration