Rig Veda

Progress:63.6%

आजि॑पते नृपते॒ त्वमिद्धि नो॒ वाज॒ आ व॑क्षि सुक्रतो । वी॒ती होत्रा॑भिरु॒त दे॒ववी॑तिभिः सस॒वांसो॒ वि शृ॑ण्विरे ॥ आजिपते नृपते त्वमिद्धि नो वाज आ वक्षि सुक्रतो । वीती होत्राभिरुत देववीतिभिः ससवांसो वि शृण्विरे ॥

sanskrit

O lord of battle, lord of men, mighty in action, do you guide us in the conflict; far-famed are those whoobtain their desires by sacrificial feasts, by invocations, and by entertaining the gods.

english translation

Aji॑pate nRpate॒ tvamiddhi no॒ vAja॒ A va॑kSi sukrato | vI॒tI hotrA॑bhiru॒ta de॒vavI॑tibhiH sasa॒vAMso॒ vi zR॑Nvire || Ajipate nRpate tvamiddhi no vAja A vakSi sukrato | vItI hotrAbhiruta devavItibhiH sasavAMso vi zRNvire ||

hk transliteration

सन्ति॒ ह्य१॒॑र्य आ॒शिष॒ इन्द्र॒ आयु॒र्जना॑नाम् । अ॒स्मान्न॑क्षस्व मघव॒न्नुपाव॑से धु॒क्षस्व॑ पि॒प्युषी॒मिष॑म् ॥ सन्ति ह्यर्य आशिष इन्द्र आयुर्जनानाम् । अस्मान्नक्षस्व मघवन्नुपावसे धुक्षस्व पिप्युषीमिषम् ॥

sanskrit

Our prayers abide in the true one, in Indra is the life of men; draw near to us, Maghavan, for our protection; milk for the streaming drink.

english translation

santi॒ hya1॒॑rya A॒ziSa॒ indra॒ Ayu॒rjanA॑nAm | a॒smAnna॑kSasva maghava॒nnupAva॑se dhu॒kSasva॑ pi॒pyuSI॒miSa॑m || santi hyarya AziSa indra AyurjanAnAm | asmAnnakSasva maghavannupAvase dhukSasva pipyuSImiSam ||

hk transliteration

व॒यं त॑ इन्द्र॒ स्तोमे॑भिर्विधेम॒ त्वम॒स्माकं॑ शतक्रतो । महि॑ स्थू॒रं श॑श॒यं राधो॒ अह्र॑यं॒ प्रस्क॑ण्वाय॒ नि तो॑शय ॥ वयं त इन्द्र स्तोमेभिर्विधेम त्वमस्माकं शतक्रतो । महि स्थूरं शशयं राधो अह्रयं प्रस्कण्वाय नि तोशय ॥

sanskrit

O Indra, we would worship you with hymns; O Śatakratu, you are ours; pour down upon Praśkaṇvagreat, solid, inexhaustible, exuberant abundance.

english translation

va॒yaM ta॑ indra॒ stome॑bhirvidhema॒ tvama॒smAkaM॑ zatakrato | mahi॑ sthU॒raM za॑za॒yaM rAdho॒ ahra॑yaM॒ praska॑NvAya॒ ni to॑zaya || vayaM ta indra stomebhirvidhema tvamasmAkaM zatakrato | mahi sthUraM zazayaM rAdho ahrayaM praskaNvAya ni tozaya ||

hk transliteration