Rig Veda

Progress:63.5%

पू॒षा विष्णु॒र्हव॑नं मे॒ सर॑स्व॒त्यव॑न्तु स॒प्त सिन्ध॑वः । आपो॒ वात॒: पर्व॑तासो॒ वन॒स्पति॑: शृ॒णोतु॑ पृथि॒वी हव॑म् ॥ पूषा विष्णुर्हवनं मे सरस्वत्यवन्तु सप्त सिन्धवः । आपो वातः पर्वतासो वनस्पतिः शृणोतु पृथिवी हवम् ॥

sanskrit

May Pūṣan, Viṣṇu, Sarsvatī, and the seven rivers, favour my call; may the waters, the wind, themountains, the trees, the earth, hear my call.

english translation

pU॒SA viSNu॒rhava॑naM me॒ sara॑sva॒tyava॑ntu sa॒pta sindha॑vaH | Apo॒ vAta॒: parva॑tAso॒ vana॒spati॑: zR॒Notu॑ pRthi॒vI hava॑m || pUSA viSNurhavanaM me sarasvatyavantu sapta sindhavaH | Apo vAtaH parvatAso vanaspatiH zRNotu pRthivI havam ||

hk transliteration