Rig Veda

Progress:62.0%

यस्मै॒ त्वं व॑सो दा॒नाय॒ शिक्ष॑सि॒ स रा॒यस्पोष॑मश्नुते । तं त्वा॑ व॒यं म॑घवन्निन्द्र गिर्वणः सु॒ताव॑न्तो हवामहे ॥ यस्मै त्वं वसो दानाय शिक्षसि स रायस्पोषमश्नुते । तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे ॥

sanskrit

He whom you help, O gracious one, to give, obtains abundance of wealth; bringing the Soma we invokeyou, Indra, Maghavan, you that love hymns.

english translation

yasmai॒ tvaM va॑so dA॒nAya॒ zikSa॑si॒ sa rA॒yaspoSa॑maznute | taM tvA॑ va॒yaM ma॑ghavannindra girvaNaH su॒tAva॑nto havAmahe || yasmai tvaM vaso dAnAya zikSasi sa rAyaspoSamaznute | taM tvA vayaM maghavannindra girvaNaH sutAvanto havAmahe ||

hk transliteration

क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे॑ । उपो॒पेन्नु म॑घव॒न्भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते ॥ कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे । उपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यते ॥

sanskrit

Never are you niggardly, Indra, and give not to the worshipper; but your godlike gifts, O Maghavan, arepoured forth more and more.

english translation

ka॒dA ca॒na sta॒rIra॑si॒ nendra॑ sazcasi dA॒zuSe॑ | upo॒pennu ma॑ghava॒nbhUya॒ innu te॒ dAnaM॑ de॒vasya॑ pRcyate || kadA cana starIrasi nendra sazcasi dAzuSe | upopennu maghavanbhUya innu te dAnaM devasya pRcyate ||

hk transliteration

प्र यो न॑न॒क्षे अ॒भ्योज॑सा॒ क्रिविं॑ व॒धैः शुष्णं॑ निघो॒षय॑न् । य॒देदस्त॑म्भीत्प्र॒थय॑न्न॒मूं दिव॒मादिज्ज॑निष्ट॒ पार्थि॑वः ॥ प्र यो ननक्षे अभ्योजसा क्रिविं वधैः शुष्णं निघोषयन् । यदेदस्तम्भीत्प्रथयन्नमूं दिवमादिज्जनिष्ट पार्थिवः ॥

sanskrit

He who overpowered Krivi by his might and silences Suṣṇa with his weapons, when he spread abroadyonder sky and propped it up, then first the dweller on earth was born.

english translation

pra yo na॑na॒kSe a॒bhyoja॑sA॒ kriviM॑ va॒dhaiH zuSNaM॑ nigho॒Saya॑n | ya॒dedasta॑mbhItpra॒thaya॑nna॒mUM diva॒mAdijja॑niSTa॒ pArthi॑vaH || pra yo nanakSe abhyojasA kriviM vadhaiH zuSNaM nighoSayan | yadedastambhItprathayannamUM divamAdijjaniSTa pArthivaH ||

hk transliteration

यस्या॒यं विश्व॒ आर्यो॒ दास॑: शेवधि॒पा अ॒रिः । ति॒रश्चि॑द॒र्ये रुश॑मे॒ परी॑रवि॒ तुभ्येत्सो अ॑ज्यते र॒यिः ॥ यस्यायं विश्व आर्यो दासः शेवधिपा अरिः । तिरश्चिदर्ये रुशमे परीरवि तुभ्येत्सो अज्यते रयिः ॥

sanskrit

That wealth, which every Ārya here covets and every miserly Dāsa, is sent direct to yo, the pious Ruśama Paviru.

english translation

yasyA॒yaM vizva॒ Aryo॒ dAsa॑: zevadhi॒pA a॒riH | ti॒razci॑da॒rye ruza॑me॒ parI॑ravi॒ tubhyetso a॑jyate ra॒yiH || yasyAyaM vizva Aryo dAsaH zevadhipA ariH | tirazcidarye ruzame parIravi tubhyetso ajyate rayiH ||

hk transliteration

तु॒र॒ण्यवो॒ मधु॑मन्तं घृत॒श्चुतं॒ विप्रा॑सो अ॒र्कमा॑नृचुः । अ॒स्मे र॒यिः प॑प्रथे॒ वृष्ण्यं॒ शवो॒ऽस्मे सु॑वा॒नास॒ इन्द॑वः ॥ तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः । अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे सुवानास इन्दवः ॥

sanskrit

The zealous seers have sung a hymn, sweet with Soma and dropping ghī; wealth and manly strengthhav espread themselves among us, and so too the expressed Soma drops.

english translation

tu॒ra॒Nyavo॒ madhu॑mantaM ghRta॒zcutaM॒ viprA॑so a॒rkamA॑nRcuH | a॒sme ra॒yiH pa॑prathe॒ vRSNyaM॒ zavo॒'sme su॑vA॒nAsa॒ inda॑vaH || turaNyavo madhumantaM ghRtazcutaM viprAso arkamAnRcuH | asme rayiH paprathe vRSNyaM zavo'sme suvAnAsa indavaH ||

hk transliteration