Rig Veda

Progress:62.3%

यथा॒ मनौ॒ विव॑स्वति॒ सोमं॑ श॒क्रापि॑बः सु॒तम् । यथा॑ त्रि॒ते छन्द॑ इन्द्र॒ जुजो॑षस्या॒यौ मा॑दयसे॒ सचा॑ ॥ यथा मनौ विवस्वति सोमं शक्रापिबः सुतम् । यथा त्रिते छन्द इन्द्र जुजोषस्यायौ मादयसे सचा ॥

sanskrit

As you, Śakra, did drink the effused Soma from Manu Vivasvat, as you did accept the hymn from Trita,so do you gladden yourself with Āyu.

english translation

yathA॒ manau॒ viva॑svati॒ somaM॑ za॒krApi॑baH su॒tam | yathA॑ tri॒te chanda॑ indra॒ jujo॑SasyA॒yau mA॑dayase॒ sacA॑ || yathA manau vivasvati somaM zakrApibaH sutam | yathA trite chanda indra jujoSasyAyau mAdayase sacA ||

hk transliteration

पृष॑ध्रे॒ मेध्ये॑ मात॒रिश्व॒नीन्द्र॑ सुवा॒ने अम॑न्दथाः । यथा॒ सोमं॒ दश॑शिप्रे॒ दशो॑ण्ये॒ स्यूम॑रश्मा॒वृजू॑नसि ॥ पृषध्रे मेध्ये मातरिश्वनीन्द्र सुवाने अमन्दथाः । यथा सोमं दशशिप्रे दशोण्ये स्यूमरश्मावृजूनसि ॥

sanskrit

You did enjoy, Indra, the effused drink with Pṛṣadhra, Medhya and Mātariśvan, just as you did drinkthe Soma with Daśaśipra, Daśoṇya, Syumaraśmi, and Ṛjunas.

english translation

pRSa॑dhre॒ medhye॑ mAta॒rizva॒nIndra॑ suvA॒ne ama॑ndathAH | yathA॒ somaM॒ daza॑zipre॒ dazo॑Nye॒ syUma॑razmA॒vRjU॑nasi || pRSadhre medhye mAtarizvanIndra suvAne amandathAH | yathA somaM dazazipre dazoNye syUmarazmAvRjUnasi ||

hk transliteration

य उ॒क्था केव॑ला द॒धे यः सोमं॑ धृषि॒तापि॑बत् । यस्मै॒ विष्णु॒स्त्रीणि॑ प॒दा वि॑चक्र॒म उप॑ मि॒त्रस्य॒ धर्म॑भिः ॥ य उक्था केवला दधे यः सोमं धृषितापिबत् । यस्मै विष्णुस्त्रीणि पदा विचक्रम उप मित्रस्य धर्मभिः ॥

sanskrit

(It is Indra) who has appropriated the hymns for himself, who has bravely drunk the Soma, for whomViṣṇu strode the three steps according to the ordinances of Mitra.

english translation

ya u॒kthA keva॑lA da॒dhe yaH somaM॑ dhRSi॒tApi॑bat | yasmai॒ viSNu॒strINi॑ pa॒dA vi॑cakra॒ma upa॑ mi॒trasya॒ dharma॑bhiH || ya ukthA kevalA dadhe yaH somaM dhRSitApibat | yasmai viSNustrINi padA vicakrama upa mitrasya dharmabhiH ||

hk transliteration

यस्य॒ त्वमि॑न्द्र॒ स्तोमे॑षु चा॒कनो॒ वाजे॑ वाजिञ्छतक्रतो । तं त्वा॑ व॒यं सु॒दुघा॑मिव गो॒दुहो॑ जुहू॒मसि॑ श्रव॒स्यव॑: ॥ यस्य त्वमिन्द्र स्तोमेषु चाकनो वाजे वाजिञ्छतक्रतो । तं त्वा वयं सुदुघामिव गोदुहो जुहूमसि श्रवस्यवः ॥

sanskrit

O Śatakratu, you who are bountiful to him whose praises and oblations you delight in, we, desiringwealth, invoke you, as the milkers call a cow which bears abundant milk.

english translation

yasya॒ tvami॑ndra॒ stome॑Su cA॒kano॒ vAje॑ vAjiJchatakrato | taM tvA॑ va॒yaM su॒dughA॑miva go॒duho॑ juhU॒masi॑ zrava॒syava॑: || yasya tvamindra stomeSu cAkano vAje vAjiJchatakrato | taM tvA vayaM sudughAmiva goduho juhUmasi zravasyavaH ||

hk transliteration

यो नो॑ दा॒ता स न॑: पि॒ता म॒हाँ उ॒ग्र ई॑शान॒कृत् । अया॑मन्नु॒ग्रो म॒घवा॑ पुरू॒वसु॒र्गोरश्व॑स्य॒ प्र दा॑तु नः ॥ यो नो दाता स नः पिता महाँ उग्र ईशानकृत् । अयामन्नुग्रो मघवा पुरूवसुर्गोरश्वस्य प्र दातु नः ॥

sanskrit

He who gives to us is our father, the mighty, the strong, he who acts as the sovereign, may he, thestrong rich Maghavan, give us kine and horses, even without our asking for it.

english translation

yo no॑ dA॒tA sa na॑: pi॒tA ma॒hA~ u॒gra I॑zAna॒kRt | ayA॑mannu॒gro ma॒ghavA॑ purU॒vasu॒rgorazva॑sya॒ pra dA॑tu naH || yo no dAtA sa naH pitA mahA~ ugra IzAnakRt | ayAmannugro maghavA purUvasurgorazvasya pra dAtu naH ||

hk transliteration