Rig Veda

Progress:61.7%

यथा॒ मनौ॒ सांव॑रणौ॒ सोम॑मि॒न्द्रापि॑बः सु॒तम् । नीपा॑तिथौ मघव॒न्मेध्या॑तिथौ॒ पुष्टि॑गौ॒ श्रुष्टि॑गौ॒ सचा॑ ॥ यथा मनौ सांवरणौ सोममिन्द्रापिबः सुतम् । नीपातिथौ मघवन्मेध्यातिथौ पुष्टिगौ श्रुष्टिगौ सचा ॥

sanskrit

As you did drink, O Indra, the effused Soma beside Manu, the descendant of Saṃvaraṇa, byNīpātithi and Medhyātithi, by Puṣṭigu and Śruṣṭigu, O Maghavan (so do you drink it here).

english translation

yathA॒ manau॒ sAMva॑raNau॒ soma॑mi॒ndrApi॑baH su॒tam | nIpA॑tithau maghava॒nmedhyA॑tithau॒ puSTi॑gau॒ zruSTi॑gau॒ sacA॑ || yathA manau sAMvaraNau somamindrApibaH sutam | nIpAtithau maghavanmedhyAtithau puSTigau zruSTigau sacA ||

hk transliteration

पा॒र्ष॒द्वा॒णः प्रस्क॑ण्वं॒ सम॑सादय॒च्छया॑नं॒ जिव्रि॒मुद्धि॑तम् । स॒हस्रा॑ण्यसिषास॒द्गवा॒मृषि॒स्त्वोतो॒ दस्य॑वे॒ वृक॑: ॥ पार्षद्वाणः प्रस्कण्वं समसादयच्छयानं जिव्रिमुद्धितम् । सहस्राण्यसिषासद्गवामृषिस्त्वोतो दस्यवे वृकः ॥

sanskrit

The descendant of Pṛṣadvana entertained the aged Praskaṇva who lay rejected (by his kindred);aided by you the seer Dasyave-vṛka desired to obtain thousands of cows.

english translation

pA॒rSa॒dvA॒NaH praska॑NvaM॒ sama॑sAdaya॒cchayA॑naM॒ jivri॒muddhi॑tam | sa॒hasrA॑NyasiSAsa॒dgavA॒mRSi॒stvoto॒ dasya॑ve॒ vRka॑: || pArSadvANaH praskaNvaM samasAdayacchayAnaM jivrimuddhitam | sahasrANyasiSAsadgavAmRSistvoto dasyave vRkaH ||

hk transliteration

य उ॒क्थेभि॒र्न वि॒न्धते॑ चि॒किद्य ऋ॑षि॒चोद॑नः । इन्द्रं॒ तमच्छा॑ वद॒ नव्य॑स्या म॒त्यरि॑ष्यन्तं॒ न भोज॑से ॥ य उक्थेभिर्न विन्धते चिकिद्य ऋषिचोदनः । इन्द्रं तमच्छा वद नव्यस्या मत्यरिष्यन्तं न भोजसे ॥

sanskrit

Sing that Indra with the new hymn who has no lack of praises, who is wise and the inspirer of seers,who is as it were eager to enjoy.

english translation

ya u॒kthebhi॒rna vi॒ndhate॑ ci॒kidya R॑Si॒coda॑naH | indraM॒ tamacchA॑ vada॒ navya॑syA ma॒tyari॑SyantaM॒ na bhoja॑se || ya ukthebhirna vindhate cikidya RSicodanaH | indraM tamacchA vada navyasyA matyariSyantaM na bhojase ||

hk transliteration

यस्मा॑ अ॒र्कं स॒प्तशी॑र्षाणमानृ॒चुस्त्रि॒धातु॑मुत्त॒मे प॒दे । स त्वि१॒॑मा विश्वा॒ भुव॑नानि चिक्रद॒दादिज्ज॑निष्ट॒ पौंस्य॑म् ॥ यस्मा अर्कं सप्तशीर्षाणमानृचुस्त्रिधातुमुत्तमे पदे । स त्विमा विश्वा भुवनानि चिक्रददादिज्जनिष्ट पौंस्यम् ॥

sanskrit

He to whom they sang the seven-headed hymn with its three parts in the highest region, he has madeall these worlds tremble, and has thus brought forth his power.

english translation

yasmA॑ a॒rkaM sa॒ptazI॑rSANamAnR॒custri॒dhAtu॑mutta॒me pa॒de | sa tvi1॒॑mA vizvA॒ bhuva॑nAni cikrada॒dAdijja॑niSTa॒ pauMsya॑m || yasmA arkaM saptazIrSANamAnRcustridhAtumuttame pade | sa tvimA vizvA bhuvanAni cikradadAdijjaniSTa pauMsyam ||

hk transliteration

यो नो॑ दा॒ता वसू॑ना॒मिन्द्रं॒ तं हू॑महे व॒यम् । वि॒द्मा ह्य॑स्य सुम॒तिं नवी॑यसीं ग॒मेम॒ गोम॑ति व्र॒जे ॥ यो नो दाता वसूनामिन्द्रं तं हूमहे वयम् । विद्मा ह्यस्य सुमतिं नवीयसीं गमेम गोमति व्रजे ॥

sanskrit

We invoke that Indra who gives us wealth; for we know his new favour; may we obtain a stall rich in cows.

english translation

yo no॑ dA॒tA vasU॑nA॒mindraM॒ taM hU॑mahe va॒yam | vi॒dmA hya॑sya suma॒tiM navI॑yasIM ga॒mema॒ goma॑ti vra॒je || yo no dAtA vasUnAmindraM taM hUmahe vayam | vidmA hyasya sumatiM navIyasIM gamema gomati vraje ||

hk transliteration