Rig Veda

Progress:57.3%

न॒हि ते॑ शूर॒ राध॒सोऽन्तं॑ वि॒न्दामि॑ स॒त्रा । द॒श॒स्या नो॑ मघव॒न्नू चि॑दद्रिवो॒ धियो॒ वाजे॑भिराविथ ॥ नहि ते शूर राधसोऽन्तं विन्दामि सत्रा । दशस्या नो मघवन्नू चिदद्रिवो धियो वाजेभिराविथ ॥

sanskrit

Verily, hero, I find no limit to your wealth; O Maghavan, the thunderer, bestow (your gifts) quickly uponus, and bless our offerings with (abundant) food.

english translation

na॒hi te॑ zUra॒ rAdha॒so'ntaM॑ vi॒ndAmi॑ sa॒trA | da॒za॒syA no॑ maghava॒nnU ci॑dadrivo॒ dhiyo॒ vAje॑bhirAvitha || nahi te zUra rAdhaso'ntaM vindAmi satrA | dazasyA no maghavannU cidadrivo dhiyo vAjebhirAvitha ||

hk transliteration

य ऋ॒ष्वः श्रा॑व॒यत्स॑खा॒ विश्वेत्स वे॑द॒ जनि॑मा पुरुष्टु॒तः । तं विश्वे॒ मानु॑षा यु॒गेन्द्रं॑ हवन्ते तवि॒षं य॒तस्रु॑चः ॥ य ऋष्वः श्रावयत्सखा विश्वेत्स वेद जनिमा पुरुष्टुतः । तं विश्वे मानुषा युगेन्द्रं हवन्ते तविषं यतस्रुचः ॥

sanskrit

The graceful Indra, whose friends extol him, knows, praised of many, all births; him, the mighty, all meninvoke at all times, seizing the ladles (for oblation).

english translation

ya R॒SvaH zrA॑va॒yatsa॑khA॒ vizvetsa ve॑da॒ jani॑mA puruSTu॒taH | taM vizve॒ mAnu॑SA yu॒gendraM॑ havante tavi॒SaM ya॒tasru॑caH || ya RSvaH zrAvayatsakhA vizvetsa veda janimA puruSTutaH | taM vizve mAnuSA yugendraM havante taviSaM yatasrucaH ||

hk transliteration

स नो॒ वाजे॑ष्ववि॒ता पु॑रू॒वसु॑: पुरस्था॒ता म॒घवा॑ वृत्र॒हा भु॑वत् ॥ स नो वाजेष्वविता पुरूवसुः पुरस्थाता मघवा वृत्रहा भुवत् ॥

sanskrit

May Maghavan, the wealthy, the slayer of Vṛtra, stand before us as our defender in battles.

english translation

sa no॒ vAje॑Svavi॒tA pu॑rU॒vasu॑: purasthA॒tA ma॒ghavA॑ vRtra॒hA bhu॑vat || sa no vAjeSvavitA purUvasuH purasthAtA maghavA vRtrahA bhuvat ||

hk transliteration

अ॒भि वो॑ वी॒रमन्ध॑सो॒ मदे॑षु गाय गि॒रा म॒हा विचे॑तसम् । इन्द्रं॒ नाम॒ श्रुत्यं॑ शा॒किनं॒ वचो॒ यथा॑ ॥ अभि वो वीरमन्धसो मदेषु गाय गिरा महा विचेतसम् । इन्द्रं नाम श्रुत्यं शाकिनं वचो यथा ॥

sanskrit

At the time of the exhilaration of the Soma, sing, according to your hymns, with a loud voice, you wisehero Indra, the humbler of enemies, the strong, the ever-worthy to be praised.

english translation

a॒bhi vo॑ vI॒ramandha॑so॒ made॑Su gAya gi॒rA ma॒hA vice॑tasam | indraM॒ nAma॒ zrutyaM॑ zA॒kinaM॒ vaco॒ yathA॑ || abhi vo vIramandhaso madeSu gAya girA mahA vicetasam | indraM nAma zrutyaM zAkinaM vaco yathA ||

hk transliteration

द॒दी रेक्ण॑स्त॒न्वे॑ द॒दिर्वसु॑ द॒दिर्वाजे॑षु पुरुहूत वा॒जिन॑म् । नू॒नमथ॑ ॥ ददी रेक्णस्तन्वे ददिर्वसु ददिर्वाजेषु पुरुहूत वाजिनम् । नूनमथ ॥

sanskrit

(Indra), invoked by many, speedily give me wealth; give riches, give abundance of food in battle.

english translation

da॒dI rekNa॑sta॒nve॑ da॒dirvasu॑ da॒dirvAje॑Su puruhUta vA॒jina॑m | nU॒namatha॑ || dadI rekNastanve dadirvasu dadirvAjeSu puruhUta vAjinam | nUnamatha ||

hk transliteration