Rig Veda

Progress:57.6%

विश्वे॑षामिर॒ज्यन्तं॒ वसू॑नां सास॒ह्वांसं॑ चिद॒स्य वर्प॑सः । कृ॒प॒य॒तो नू॒नमत्यथ॑ ॥ विश्वेषामिरज्यन्तं वसूनां सासह्वांसं चिदस्य वर्पसः । कृपयतो नूनमत्यथ ॥

sanskrit

(We praise you), the lord of all riches, the subduer of this obstructor waging (attacks), -- speedily giveus abundant (wealth).

english translation

vizve॑SAmira॒jyantaM॒ vasU॑nAM sAsa॒hvAMsaM॑ cida॒sya varpa॑saH | kR॒pa॒ya॒to nU॒namatyatha॑ || vizveSAmirajyantaM vasUnAM sAsahvAMsaM cidasya varpasaH | kRpayato nUnamatyatha ||

hk transliteration

म॒हः सु वो॒ अर॑मिषे॒ स्तवा॑महे मी॒ळ्हुषे॑ अरंग॒माय॒ जग्म॑ये । य॒ज्ञेभि॑र्गी॒र्भिर्वि॒श्वम॑नुषां म॒रुता॑मियक्षसि॒ गाये॑ त्वा॒ नम॑सा गि॒रा ॥ महः सु वो अरमिषे स्तवामहे मीळ्हुषे अरंगमाय जग्मये । यज्ञेभिर्गीर्भिर्विश्वमनुषां मरुतामियक्षसि गाये त्वा नमसा गिरा ॥

sanskrit

I desire the coming of you, the mighty one, we give praise with oblations and ymns to the showerer whohastens readily (to the sacrifice), associated with the Maruts, you are worshipped of all men; I glorify you with adoration and praise.

english translation

ma॒haH su vo॒ ara॑miSe॒ stavA॑mahe mI॒LhuSe॑ araMga॒mAya॒ jagma॑ye | ya॒jJebhi॑rgI॒rbhirvi॒zvama॑nuSAM ma॒rutA॑miyakSasi॒ gAye॑ tvA॒ nama॑sA gi॒rA || mahaH su vo aramiSe stavAmahe mILhuSe araMgamAya jagmaye | yajJebhirgIrbhirvizvamanuSAM marutAmiyakSasi gAye tvA namasA girA ||

hk transliteration

ये पा॒तय॑न्ते॒ अज्म॑भिर्गिरी॒णां स्नुभि॑रेषाम् । य॒ज्ञं म॑हि॒ष्वणी॑नां सु॒म्नं तु॑वि॒ष्वणी॑नां॒ प्राध्व॒रे ॥ ये पातयन्ते अज्मभिर्गिरीणां स्नुभिरेषाम् । यज्ञं महिष्वणीनां सुम्नं तुविष्वणीनां प्राध्वरे ॥

sanskrit

(We present) the oblation to those loud-sounding (Maruts) who rush along with the streaming trains ofthe clouds; may we obtain in the sacrifice the happiness which those deep-roarers bestow.

english translation

ye pA॒taya॑nte॒ ajma॑bhirgirI॒NAM snubhi॑reSAm | ya॒jJaM ma॑hi॒SvaNI॑nAM su॒mnaM tu॑vi॒SvaNI॑nAM॒ prAdhva॒re || ye pAtayante ajmabhirgirINAM snubhireSAm | yajJaM mahiSvaNInAM sumnaM tuviSvaNInAM prAdhvare ||

hk transliteration

प्र॒भ॒ङ्गं दु॑र्मती॒नामिन्द्र॑ शवि॒ष्ठा भ॑र । र॒यिम॒स्मभ्यं॒ युज्यं॑ चोदयन्मते॒ ज्येष्ठं॑ चोदयन्मते ॥ प्रभङ्गं दुर्मतीनामिन्द्र शविष्ठा भर । रयिमस्मभ्यं युज्यं चोदयन्मते ज्येष्ठं चोदयन्मते ॥

sanskrit

(We worship) the crusher of the malevolent, most powerful Indra, bring to us suitable wealth, Oinspirer-- (bring) most excellent(wealth), O inspirer.

english translation

pra॒bha॒GgaM du॑rmatI॒nAmindra॑ zavi॒SThA bha॑ra | ra॒yima॒smabhyaM॒ yujyaM॑ codayanmate॒ jyeSThaM॑ codayanmate || prabhaGgaM durmatInAmindra zaviSThA bhara | rayimasmabhyaM yujyaM codayanmate jyeSThaM codayanmate ||

hk transliteration

सनि॑त॒: सुस॑नित॒रुग्र॒ चित्र॒ चेति॑ष्ठ॒ सूनृ॑त । प्रा॒सहा॑ सम्रा॒ट् सहु॑रिं॒ सह॑न्तं भु॒ज्युं वाजे॑षु॒ पूर्व्य॑म् ॥ सनितः सुसनितरुग्र चित्र चेतिष्ठ सूनृत । प्रासहा सम्राट् सहुरिं सहन्तं भुज्युं वाजेषु पूर्व्यम् ॥

sanskrit

O bountiful, mos bountiful, mighty, wondeful, best giver of knowledge and supremely truthful, by yourprowess, universal ruler, (bring to us) in conflicts ample wealth, overpowering those who attack us, and causing enjoyment.

english translation

sani॑ta॒: susa॑nita॒rugra॒ citra॒ ceti॑STha॒ sUnR॑ta | prA॒sahA॑ samrA॒T sahu॑riM॒ saha॑ntaM bhu॒jyuM vAje॑Su॒ pUrvya॑m || sanitaH susanitarugra citra cetiSTha sUnRta | prAsahA samrAT sahuriM sahantaM bhujyuM vAjeSu pUrvyam ||

hk transliteration