Rig Veda

Progress:57.3%

य ऋ॒ष्वः श्रा॑व॒यत्स॑खा॒ विश्वेत्स वे॑द॒ जनि॑मा पुरुष्टु॒तः । तं विश्वे॒ मानु॑षा यु॒गेन्द्रं॑ हवन्ते तवि॒षं य॒तस्रु॑चः ॥ य ऋष्वः श्रावयत्सखा विश्वेत्स वेद जनिमा पुरुष्टुतः । तं विश्वे मानुषा युगेन्द्रं हवन्ते तविषं यतस्रुचः ॥

sanskrit

The graceful Indra, whose friends extol him, knows, praised of many, all births; him, the mighty, all meninvoke at all times, seizing the ladles (for oblation).

english translation

ya R॒SvaH zrA॑va॒yatsa॑khA॒ vizvetsa ve॑da॒ jani॑mA puruSTu॒taH | taM vizve॒ mAnu॑SA yu॒gendraM॑ havante tavi॒SaM ya॒tasru॑caH || ya RSvaH zrAvayatsakhA vizvetsa veda janimA puruSTutaH | taM vizve mAnuSA yugendraM havante taviSaM yatasrucaH ||

hk transliteration