Rig Veda

Progress:6.2%

स॒हस्रे॑णेव सचते यवी॒युधा॒ यस्त॒ आन॒ळुप॑स्तुतिम् । पु॒त्रं प्रा॑व॒र्गं कृ॑णुते सु॒वीर्ये॑ दा॒श्नोति॒ नम॑उक्तिभिः ॥ सहस्रेणेव सचते यवीयुधा यस्त आनळुपस्तुतिम् । पुत्रं प्रावर्गं कृणुते सुवीर्ये दाश्नोति नमउक्तिभिः ॥

sanskrit

He who has made his praise attain to you associates himself with a thousand gallant combatants; hewho offers oblations with reverence begets a valiant son, the scatterer (of enemies).

english translation

sa॒hasre॑Neva sacate yavI॒yudhA॒ yasta॒ Ana॒Lupa॑stutim | pu॒traM prA॑va॒rgaM kR॑Nute su॒vIrye॑ dA॒znoti॒ nama॑uktibhiH || sahasreNeva sacate yavIyudhA yasta AnaLupastutim | putraM prAvargaM kRNute suvIrye dAznoti namauktibhiH ||

hk transliteration

मा भे॑म॒ मा श्र॑मिष्मो॒ग्रस्य॑ स॒ख्ये तव॑ । म॒हत्ते॒ वृष्णो॑ अभि॒चक्ष्यं॑ कृ॒तं पश्ये॑म तु॒र्वशं॒ यदु॑म् ॥ मा भेम मा श्रमिष्मोग्रस्य सख्ये तव । महत्ते वृष्णो अभिचक्ष्यं कृतं पश्येम तुर्वशं यदुम् ॥

sanskrit

(Secure) in the friendship of you who are terrible, let us not fear, let us not be harassed; great andglorious, showerer (of benefits), are your deeds, as we may behold them in the case of Turvaśa, of Yadu.

english translation

mA bhe॑ma॒ mA zra॑miSmo॒grasya॑ sa॒khye tava॑ | ma॒hatte॒ vRSNo॑ abhi॒cakSyaM॑ kR॒taM pazye॑ma tu॒rvazaM॒ yadu॑m || mA bhema mA zramiSmograsya sakhye tava | mahatte vRSNo abhicakSyaM kRtaM pazyema turvazaM yadum ||

hk transliteration

स॒व्यामनु॑ स्फि॒ग्यं॑ वावसे॒ वृषा॒ न दा॒नो अ॑स्य रोषति । मध्वा॒ सम्पृ॑क्ताः सार॒घेण॑ धे॒नव॒स्तूय॒मेहि॒ द्रवा॒ पिब॑ ॥ सव्यामनु स्फिग्यं वावसे वृषा न दानो अस्य रोषति । मध्वा सम्पृक्ताः सारघेण धेनवस्तूयमेहि द्रवा पिब ॥

sanskrit

The showerer (of benefits) with his left hip covers (the world), no tearer (of it) angers him; the delightful(Soma juices) are mixed with the sweet honey of the bee; come quickly hither, hasten, drink.

english translation

sa॒vyAmanu॑ sphi॒gyaM॑ vAvase॒ vRSA॒ na dA॒no a॑sya roSati | madhvA॒ sampR॑ktAH sAra॒gheNa॑ dhe॒nava॒stUya॒mehi॒ dravA॒ piba॑ || savyAmanu sphigyaM vAvase vRSA na dAno asya roSati | madhvA sampRktAH sAragheNa dhenavastUyamehi dravA piba ||

hk transliteration

अ॒श्वी र॒थी सु॑रू॒प इद्गोमाँ॒ इदि॑न्द्र ते॒ सखा॑ । श्वा॒त्र॒भाजा॒ वय॑सा सचते॒ सदा॑ च॒न्द्रो या॑ति स॒भामुप॑ ॥ अश्वी रथी सुरूप इद्गोमाँ इदिन्द्र ते सखा । श्वात्रभाजा वयसा सचते सदा चन्द्रो याति सभामुप ॥

sanskrit

He who is your friend, Indra, is verily possessed of horses, of cars, of cattle, and is of goodly form; he isever supplied with food-comprising riches, and delighting all, he enters an assembly.

english translation

a॒zvI ra॒thI su॑rU॒pa idgomA~॒ idi॑ndra te॒ sakhA॑ | zvA॒tra॒bhAjA॒ vaya॑sA sacate॒ sadA॑ ca॒ndro yA॑ti sa॒bhAmupa॑ || azvI rathI surUpa idgomA~ idindra te sakhA | zvAtrabhAjA vayasA sacate sadA candro yAti sabhAmupa ||

hk transliteration

ऋश्यो॒ न तृष्य॑न्नव॒पान॒मा ग॑हि॒ पिबा॒ सोमं॒ वशाँ॒ अनु॑ । नि॒मेघ॑मानो मघवन्दि॒वेदि॑व॒ ओजि॑ष्ठं दधिषे॒ सह॑: ॥ ऋश्यो न तृष्यन्नवपानमा गहि पिबा सोमं वशाँ अनु । निमेघमानो मघवन्दिवेदिव ओजिष्ठं दधिषे सहः ॥

sanskrit

Come like a thirsty deer to the watering plural ce, drink at will of the Soma, whence, daily driving down theclouds, you sustain, Maghavan, most vigorous strength.

english translation

Rzyo॒ na tRSya॑nnava॒pAna॒mA ga॑hi॒ pibA॒ somaM॒ vazA~॒ anu॑ | ni॒megha॑mAno maghavandi॒vedi॑va॒ oji॑SThaM dadhiSe॒ saha॑: || Rzyo na tRSyannavapAnamA gahi pibA somaM vazA~ anu | nimeghamAno maghavandivediva ojiSThaM dadhiSe sahaH ||

hk transliteration