Rig Veda

Progress:6.3%

स॒व्यामनु॑ स्फि॒ग्यं॑ वावसे॒ वृषा॒ न दा॒नो अ॑स्य रोषति । मध्वा॒ सम्पृ॑क्ताः सार॒घेण॑ धे॒नव॒स्तूय॒मेहि॒ द्रवा॒ पिब॑ ॥ सव्यामनु स्फिग्यं वावसे वृषा न दानो अस्य रोषति । मध्वा सम्पृक्ताः सारघेण धेनवस्तूयमेहि द्रवा पिब ॥

sanskrit

The showerer (of benefits) with his left hip covers (the world), no tearer (of it) angers him; the delightful(Soma juices) are mixed with the sweet honey of the bee; come quickly hither, hasten, drink.

english translation

sa॒vyAmanu॑ sphi॒gyaM॑ vAvase॒ vRSA॒ na dA॒no a॑sya roSati | madhvA॒ sampR॑ktAH sAra॒gheNa॑ dhe॒nava॒stUya॒mehi॒ dravA॒ piba॑ || savyAmanu sphigyaM vAvase vRSA na dAno asya roSati | madhvA sampRktAH sAragheNa dhenavastUyamehi dravA piba ||

hk transliteration