Rig Veda

Progress:6.5%

अध्व॑र्यो द्रा॒वया॒ त्वं सोम॒मिन्द्र॑: पिपासति । उप॑ नू॒नं यु॑युजे॒ वृष॑णा॒ हरी॒ आ च॑ जगाम वृत्र॒हा ॥ अध्वर्यो द्रावया त्वं सोममिन्द्रः पिपासति । उप नूनं युयुजे वृषणा हरी आ च जगाम वृत्रहा ॥

sanskrit

Quickly, priest, pour forth the Soma, for Indra is thirsty; verily he has harnessed his vigorous steeds, theslayer of Vṛtra has arrived.

english translation

adhva॑ryo drA॒vayA॒ tvaM soma॒mindra॑: pipAsati | upa॑ nU॒naM yu॑yuje॒ vRSa॑NA॒ harI॒ A ca॑ jagAma vRtra॒hA || adhvaryo drAvayA tvaM somamindraH pipAsati | upa nUnaM yuyuje vRSaNA harI A ca jagAma vRtrahA ||

hk transliteration

स्व॒यं चि॒त्स म॑न्यते॒ दाशु॑रि॒र्जनो॒ यत्रा॒ सोम॑स्य तृ॒म्पसि॑ । इ॒दं ते॒ अन्नं॒ युज्यं॒ समु॑क्षितं॒ तस्येहि॒ प्र द्र॑वा॒ पिब॑ ॥ स्वयं चित्स मन्यते दाशुरिर्जनो यत्रा सोमस्य तृम्पसि । इदं ते अन्नं युज्यं समुक्षितं तस्येहि प्र द्रवा पिब ॥

sanskrit

The man who is the donor (of the oblation), he with (the gift of whose) libation you are satisfied,possesses of himself understanding; this your appropriate food is ready; come, hasten, drink of it.

english translation

sva॒yaM ci॒tsa ma॑nyate॒ dAzu॑ri॒rjano॒ yatrA॒ soma॑sya tR॒mpasi॑ | i॒daM te॒ annaM॒ yujyaM॒ samu॑kSitaM॒ tasyehi॒ pra dra॑vA॒ piba॑ || svayaM citsa manyate dAzurirjano yatrA somasya tRmpasi | idaM te annaM yujyaM samukSitaM tasyehi pra dravA piba ||

hk transliteration

र॒थे॒ष्ठाया॑ध्वर्यव॒: सोम॒मिन्द्रा॑य सोतन । अधि॑ ब्र॒ध्नस्याद्र॑यो॒ वि च॑क्षते सु॒न्वन्तो॑ दा॒श्व॑ध्वरम् ॥ रथेष्ठायाध्वर्यवः सोममिन्द्राय सोतन । अधि ब्रध्नस्याद्रयो वि चक्षते सुन्वन्तो दाश्वध्वरम् ॥

sanskrit

Pour our, priests, the Soma libation to Indra in his chariot; the stones, plural ced upon their bases, arebeheld effusing the Soma for the sacrifice of the offerer.

english translation

ra॒the॒SThAyA॑dhvaryava॒: soma॒mindrA॑ya sotana | adhi॑ bra॒dhnasyAdra॑yo॒ vi ca॑kSate su॒nvanto॑ dA॒zva॑dhvaram || ratheSThAyAdhvaryavaH somamindrAya sotana | adhi bradhnasyAdrayo vi cakSate sunvanto dAzvadhvaram ||

hk transliteration

उप॑ ब्र॒ध्नं वा॒वाता॒ वृष॑णा॒ हरी॒ इन्द्र॑म॒पसु॑ वक्षतः । अ॒र्वाञ्चं॑ त्वा॒ सप्त॑योऽध्वर॒श्रियो॒ वह॑न्तु॒ सव॒नेदुप॑ ॥ उप ब्रध्नं वावाता वृषणा हरी इन्द्रमपसु वक्षतः । अर्वाञ्चं त्वा सप्तयोऽध्वरश्रियो वहन्तु सवनेदुप ॥

sanskrit

May his vigorous horses, repeatedly traversing the firmament, bring Indra to our rites; may your steeds,glorious through sacrifice, bring you indeed to the (daily) ceremonials.

english translation

upa॑ bra॒dhnaM vA॒vAtA॒ vRSa॑NA॒ harI॒ indra॑ma॒pasu॑ vakSataH | a॒rvAJcaM॑ tvA॒ sapta॑yo'dhvara॒zriyo॒ vaha॑ntu॒ sava॒nedupa॑ || upa bradhnaM vAvAtA vRSaNA harI indramapasu vakSataH | arvAJcaM tvA saptayo'dhvarazriyo vahantu savanedupa ||

hk transliteration

प्र पू॒षणं॑ वृणीमहे॒ युज्या॑य पुरू॒वसु॑म् । स श॑क्र शिक्ष पुरुहूत नो धि॒या तुजे॑ रा॒ये वि॑मोचन ॥ प्र पूषणं वृणीमहे युज्याय पुरूवसुम् । स शक्र शिक्ष पुरुहूत नो धिया तुजे राये विमोचन ॥

sanskrit

We have recourse to the opulent Pūṣan for his alliance; do you, Śakra, the adored of many, theliberator (from iniquity), enable us to acquire by our intelligence, wealth and victory.

english translation

pra pU॒SaNaM॑ vRNImahe॒ yujyA॑ya purU॒vasu॑m | sa za॑kra zikSa puruhUta no dhi॒yA tuje॑ rA॒ye vi॑mocana || pra pUSaNaM vRNImahe yujyAya purUvasum | sa zakra zikSa puruhUta no dhiyA tuje rAye vimocana ||

hk transliteration