Rig Veda

Progress:6.5%

स्व॒यं चि॒त्स म॑न्यते॒ दाशु॑रि॒र्जनो॒ यत्रा॒ सोम॑स्य तृ॒म्पसि॑ । इ॒दं ते॒ अन्नं॒ युज्यं॒ समु॑क्षितं॒ तस्येहि॒ प्र द्र॑वा॒ पिब॑ ॥ स्वयं चित्स मन्यते दाशुरिर्जनो यत्रा सोमस्य तृम्पसि । इदं ते अन्नं युज्यं समुक्षितं तस्येहि प्र द्रवा पिब ॥

sanskrit

The man who is the donor (of the oblation), he with (the gift of whose) libation you are satisfied,possesses of himself understanding; this your appropriate food is ready; come, hasten, drink of it.

english translation

sva॒yaM ci॒tsa ma॑nyate॒ dAzu॑ri॒rjano॒ yatrA॒ soma॑sya tR॒mpasi॑ | i॒daM te॒ annaM॒ yujyaM॒ samu॑kSitaM॒ tasyehi॒ pra dra॑vA॒ piba॑ || svayaM citsa manyate dAzurirjano yatrA somasya tRmpasi | idaM te annaM yujyaM samukSitaM tasyehi pra dravA piba ||

hk transliteration