Rig Veda

Progress:27.9%

तव॑ द्र॒प्सो नील॑वान्वा॒श ऋ॒त्विय॒ इन्धा॑नः सिष्ण॒वा द॑दे । त्वं म॑ही॒नामु॒षसा॑मसि प्रि॒यः क्ष॒पो वस्तु॑षु राजसि ॥ तव द्रप्सो नीलवान्वाश ऋत्विय इन्धानः सिष्णवा ददे । त्वं महीनामुषसामसि प्रियः क्षपो वस्तुषु राजसि ॥

sanskrit

Sprinkled, (Agni, with the libation), the dripping (Soma), car-borne, agreeable, offered in due season,resplendent, have been presented to you; you are the beloved of the mighty dawns; you reign over the things of night.

english translation

tava॑ dra॒pso nIla॑vAnvA॒za R॒tviya॒ indhA॑naH siSNa॒vA da॑de | tvaM ma॑hI॒nAmu॒SasA॑masi pri॒yaH kSa॒po vastu॑Su rAjasi || tava drapso nIlavAnvAza Rtviya indhAnaH siSNavA dade | tvaM mahInAmuSasAmasi priyaH kSapo vastuSu rAjasi ||

hk transliteration

तमाग॑न्म॒ सोभ॑रयः स॒हस्र॑मुष्कं स्वभि॒ष्टिमव॑से । स॒म्राजं॒ त्रास॑दस्यवम् ॥ तमागन्म सोभरयः सहस्रमुष्कं स्वभिष्टिमवसे । सम्राजं त्रासदस्यवम् ॥

sanskrit

We, the Sobharis, have come to the thousand-rayed, the sincerely- worshipped, the universalsovereign, the ally of Trasadasyu, for his protection.

english translation

tamAga॑nma॒ sobha॑rayaH sa॒hasra॑muSkaM svabhi॒STimava॑se | sa॒mrAjaM॒ trAsa॑dasyavam || tamAganma sobharayaH sahasramuSkaM svabhiSTimavase | samrAjaM trAsadasyavam ||

hk transliteration

यस्य॑ ते अग्ने अ॒न्ये अ॒ग्नय॑ उप॒क्षितो॑ व॒या इ॑व । विपो॒ न द्यु॒म्ना नि यु॑वे॒ जना॑नां॒ तव॑ क्ष॒त्राणि॑ व॒र्धय॑न् ॥ यस्य ते अग्ने अन्ये अग्नय उपक्षितो वया इव । विपो न द्युम्ना नि युवे जनानां तव क्षत्राणि वर्धयन् ॥

sanskrit

Agni, on whom your other fires are dependent, like branches (on the stem of the tree), may I amongmen, magnifying your powers, become possessed, like (other) votaries, of (abundant) food.

english translation

yasya॑ te agne a॒nye a॒gnaya॑ upa॒kSito॑ va॒yA i॑va | vipo॒ na dyu॒mnA ni yu॑ve॒ janA॑nAM॒ tava॑ kSa॒trANi॑ va॒rdhaya॑n || yasya te agne anye agnaya upakSito vayA iva | vipo na dyumnA ni yuve janAnAM tava kSatrANi vardhayan ||

hk transliteration

यमा॑दित्यासो अद्रुहः पा॒रं नय॑थ॒ मर्त्य॑म् । म॒घोनां॒ विश्वे॑षां सुदानवः ॥ यमादित्यासो अद्रुहः पारं नयथ मर्त्यम् । मघोनां विश्वेषां सुदानवः ॥

sanskrit

Benevolent and genitive rous Ādityas, amid all the offerers of oblations, the man whom you conduct to thelimit (of his undertakings obtains his reward).

english translation

yamA॑dityAso adruhaH pA॒raM naya॑tha॒ martya॑m | ma॒ghonAM॒ vizve॑SAM sudAnavaH || yamAdityAso adruhaH pAraM nayatha martyam | maghonAM vizveSAM sudAnavaH ||

hk transliteration

यू॒यं रा॑जान॒: कं चि॑च्चर्षणीसह॒: क्षय॑न्तं॒ मानु॑षाँ॒ अनु॑ । व॒यं ते वो॒ वरु॑ण॒ मित्रार्य॑म॒न्त्स्यामेदृ॒तस्य॑ र॒थ्य॑: ॥ यूयं राजानः कं चिच्चर्षणीसहः क्षयन्तं मानुषाँ अनु । वयं ते वो वरुण मित्रार्यमन्त्स्यामेदृतस्य रथ्यः ॥

sanskrit

Royal (Ādityas), overcomers of (hostile) men, (you subdue) any one harassing those (who areengaged in sacred rites) and may we, Varuṇa, Mitra, and Aryaman, be the conveyers of the sacrifice(addressed) to you.

english translation

yU॒yaM rA॑jAna॒: kaM ci॑ccarSaNIsaha॒: kSaya॑ntaM॒ mAnu॑SA~॒ anu॑ | va॒yaM te vo॒ varu॑Na॒ mitrArya॑ma॒ntsyAmedR॒tasya॑ ra॒thya॑: || yUyaM rAjAnaH kaM ciccarSaNIsahaH kSayantaM mAnuSA~ anu | vayaM te vo varuNa mitrAryamantsyAmedRtasya rathyaH ||

hk transliteration