Rig Veda

Progress:27.6%

न त्वा॑ रासीया॒भिश॑स्तये वसो॒ न पा॑प॒त्वाय॑ सन्त्य । न मे॑ स्तो॒ताम॑ती॒वा न दुर्हि॑त॒: स्याद॑ग्ने॒ न पा॒पया॑ ॥ न त्वा रासीयाभिशस्तये वसो न पापत्वाय सन्त्य । न मे स्तोतामतीवा न दुर्हितः स्यादग्ने न पापया ॥

sanskrit

May I not be accusative ed, Vasu, of calumniating you, nor, gracious (Agni), of sinfulness (against you); letnot (the priest) the reciter of my praises be dull of intellect or ill-disposed; (may he not err), Agni, through wickedness.

english translation

na tvA॑ rAsIyA॒bhiza॑staye vaso॒ na pA॑pa॒tvAya॑ santya | na me॑ sto॒tAma॑tI॒vA na durhi॑ta॒: syAda॑gne॒ na pA॒payA॑ || na tvA rAsIyAbhizastaye vaso na pApatvAya santya | na me stotAmatIvA na durhitaH syAdagne na pApayA ||

hk transliteration

पि॒तुर्न पु॒त्रः सुभृ॑तो दुरो॒ण आ दे॒वाँ ए॑तु॒ प्र णो॑ ह॒विः ॥ पितुर्न पुत्रः सुभृतो दुरोण आ देवाँ एतु प्र णो हविः ॥

sanskrit

Cherished by us as a son by a father, let him (Agni) in our dwelling convey promptly our oblation to the gods.

english translation

pi॒turna pu॒traH subhR॑to duro॒Na A de॒vA~ e॑tu॒ pra No॑ ha॒viH || piturna putraH subhRto duroNa A devA~ etu pra No haviH ||

hk transliteration

तवा॒हम॑ग्न ऊ॒तिभि॒र्नेदि॑ष्ठाभिः सचेय॒ जोष॒मा व॑सो । सदा॑ दे॒वस्य॒ मर्त्य॑: ॥ तवाहमग्न ऊतिभिर्नेदिष्ठाभिः सचेय जोषमा वसो । सदा देवस्य मर्त्यः ॥

sanskrit

“Agni, granter of dwellings, may I, who am mortal, ever enjoy pleasure through your approximate protections.

english translation

tavA॒hama॑gna U॒tibhi॒rnedi॑SThAbhiH saceya॒ joSa॒mA va॑so | sadA॑ de॒vasya॒ martya॑: || tavAhamagna UtibhirnediSThAbhiH saceya joSamA vaso | sadA devasya martyaH ||

hk transliteration

तव॒ क्रत्वा॑ सनेयं॒ तव॑ रा॒तिभि॒रग्ने॒ तव॒ प्रश॑स्तिभिः । त्वामिदा॑हु॒: प्रम॑तिं वसो॒ ममाग्ने॒ हर्ष॑स्व॒ दात॑वे ॥ तव क्रत्वा सनेयं तव रातिभिरग्ने तव प्रशस्तिभिः । त्वामिदाहुः प्रमतिं वसो ममाग्ने हर्षस्व दातवे ॥

sanskrit

May I propitiate you, Agni, by worshipping you, by the gifts presented to you, by your praises; verily,Vasu, they have called you the benevolent- minded; delight, Agni, to give me wealth.

english translation

tava॒ kratvA॑ saneyaM॒ tava॑ rA॒tibhi॒ragne॒ tava॒ praza॑stibhiH | tvAmidA॑hu॒: prama॑tiM vaso॒ mamAgne॒ harSa॑sva॒ dAta॑ve || tava kratvA saneyaM tava rAtibhiragne tava prazastibhiH | tvAmidAhuH pramatiM vaso mamAgne harSasva dAtave ||

hk transliteration

प्र सो अ॑ग्ने॒ तवो॒तिभि॑: सु॒वीरा॑भिस्तिरते॒ वाज॑भर्मभिः । यस्य॒ त्वं स॒ख्यमा॒वर॑: ॥ प्र सो अग्ने तवोतिभिः सुवीराभिस्तिरते वाजभर्मभिः । यस्य त्वं सख्यमावरः ॥

sanskrit

He, Agni, whose friendship you accept, prospers through your favours, granting male progeny and ample food.

english translation

pra so a॑gne॒ tavo॒tibhi॑: su॒vIrA॑bhistirate॒ vAja॑bharmabhiH | yasya॒ tvaM sa॒khyamA॒vara॑: || pra so agne tavotibhiH suvIrAbhistirate vAjabharmabhiH | yasya tvaM sakhyamAvaraH ||

hk transliteration