Rig Veda

Progress:28.0%

यस्य॑ ते अग्ने अ॒न्ये अ॒ग्नय॑ उप॒क्षितो॑ व॒या इ॑व । विपो॒ न द्यु॒म्ना नि यु॑वे॒ जना॑नां॒ तव॑ क्ष॒त्राणि॑ व॒र्धय॑न् ॥ यस्य ते अग्ने अन्ये अग्नय उपक्षितो वया इव । विपो न द्युम्ना नि युवे जनानां तव क्षत्राणि वर्धयन् ॥

sanskrit

Agni, on whom your other fires are dependent, like branches (on the stem of the tree), may I amongmen, magnifying your powers, become possessed, like (other) votaries, of (abundant) food.

english translation

yasya॑ te agne a॒nye a॒gnaya॑ upa॒kSito॑ va॒yA i॑va | vipo॒ na dyu॒mnA ni yu॑ve॒ janA॑nAM॒ tava॑ kSa॒trANi॑ va॒rdhaya॑n || yasya te agne anye agnaya upakSito vayA iva | vipo na dyumnA ni yuve janAnAM tava kSatrANi vardhayan ||

hk transliteration