Rig Veda

Progress:27.0%

येन॒ चष्टे॒ वरु॑णो मि॒त्रो अ॑र्य॒मा येन॒ नास॑त्या॒ भग॑: । व॒यं तत्ते॒ शव॑सा गातु॒वित्त॑मा॒ इन्द्र॑त्वोता विधेमहि ॥ येन चष्टे वरुणो मित्रो अर्यमा येन नासत्या भगः । वयं तत्ते शवसा गातुवित्तमा इन्द्रत्वोता विधेमहि ॥

sanskrit

Protected by Indra, well-knowing the path that through your power, (Agni), we should follow, we adorethat (radiance) of you, by which Varuṇa, Mitra, Aryaman, the Nāsatyās, and Bhaga shine.

english translation

yena॒ caSTe॒ varu॑No mi॒tro a॑rya॒mA yena॒ nAsa॑tyA॒ bhaga॑: | va॒yaM tatte॒ zava॑sA gAtu॒vitta॑mA॒ indra॑tvotA vidhemahi || yena caSTe varuNo mitro aryamA yena nAsatyA bhagaH | vayaM tatte zavasA gAtuvittamA indratvotA vidhemahi ||

hk transliteration

ते घेद॑ग्ने स्वा॒ध्यो॒३॒॑ ये त्वा॑ विप्र निदधि॒रे नृ॒चक्ष॑सम् । विप्रा॑सो देव सु॒क्रतु॑म् ॥ ते घेदग्ने स्वाध्यो ये त्वा विप्र निदधिरे नृचक्षसम् । विप्रासो देव सुक्रतुम् ॥

sanskrit

Those verily, Agni, are of approved piety who as your worshippers, sagacious deity, have establishedyou as the contemplator of men, the perfomer of good works.

english translation

te gheda॑gne svA॒dhyo॒3॒॑ ye tvA॑ vipra nidadhi॒re nR॒cakSa॑sam | viprA॑so deva su॒kratu॑m || te ghedagne svAdhyo ye tvA vipra nidadhire nRcakSasam | viprAso deva sukratum ||

hk transliteration

त इद्वेदिं॑ सुभग॒ त आहु॑तिं॒ ते सोतुं॑ चक्रिरे दि॒वि । त इद्वाजे॑भिर्जिग्युर्म॒हद्धनं॒ ये त्वे कामं॑ न्येरि॒रे ॥ त इद्वेदिं सुभग त आहुतिं ते सोतुं चक्रिरे दिवि । त इद्वाजेभिर्जिग्युर्महद्धनं ये त्वे कामं न्येरिरे ॥

sanskrit

Auspicious (Agni), they have set up the altar, have presented oblations, have expressed the libation ona (fortunate) day; they have won by their efforts infinite wealth who have placed their affection upon you.

english translation

ta idvediM॑ subhaga॒ ta Ahu॑tiM॒ te sotuM॑ cakrire di॒vi | ta idvAje॑bhirjigyurma॒haddhanaM॒ ye tve kAmaM॑ nyeri॒re || ta idvediM subhaga ta AhutiM te sotuM cakrire divi | ta idvAjebhirjigyurmahaddhanaM ye tve kAmaM nyerire ||

hk transliteration

भ॒द्रो नो॑ अ॒ग्निराहु॑तो भ॒द्रा रा॒तिः सु॑भग भ॒द्रो अ॑ध्व॒रः । भ॒द्रा उ॒त प्रश॑स्तयः ॥ भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः । भद्रा उत प्रशस्तयः ॥

sanskrit

May Agni, to whom burnt-offerings have been made, be propitious to us; auspicious (Agni), may yourgifts be blessings, may the sacrifice (we offer) be beneficial, may our praises yield us happiness.

english translation

bha॒dro no॑ a॒gnirAhu॑to bha॒drA rA॒tiH su॑bhaga bha॒dro a॑dhva॒raH | bha॒drA u॒ta praza॑stayaH || bhadro no agnirAhuto bhadrA rAtiH subhaga bhadro adhvaraH | bhadrA uta prazastayaH ||

hk transliteration

भ॒द्रं मन॑: कृणुष्व वृत्र॒तूर्ये॒ येना॑ स॒मत्सु॑ सा॒सह॑: । अव॑ स्थि॒रा त॑नुहि॒ भूरि॒ शर्ध॑तां व॒नेमा॑ ते अ॒भिष्टि॑भिः ॥ भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहः । अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टिभिः ॥

sanskrit

Give us that resolute mind in conflict by which you conquer in combats; humble the many firm (resolves)of our foes; may we propitiate you by our sacrifices.

english translation

bha॒draM mana॑: kRNuSva vRtra॒tUrye॒ yenA॑ sa॒matsu॑ sA॒saha॑: | ava॑ sthi॒rA ta॑nuhi॒ bhUri॒ zardha॑tAM va॒nemA॑ te a॒bhiSTi॑bhiH || bhadraM manaH kRNuSva vRtratUrye yenA samatsu sAsahaH | ava sthirA tanuhi bhUri zardhatAM vanemA te abhiSTibhiH ||

hk transliteration