Rig Veda

Progress:27.2%

भ॒द्रं मन॑: कृणुष्व वृत्र॒तूर्ये॒ येना॑ स॒मत्सु॑ सा॒सह॑: । अव॑ स्थि॒रा त॑नुहि॒ भूरि॒ शर्ध॑तां व॒नेमा॑ ते अ॒भिष्टि॑भिः ॥ भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहः । अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टिभिः ॥

sanskrit

Give us that resolute mind in conflict by which you conquer in combats; humble the many firm (resolves)of our foes; may we propitiate you by our sacrifices.

english translation

bha॒draM mana॑: kRNuSva vRtra॒tUrye॒ yenA॑ sa॒matsu॑ sA॒saha॑: | ava॑ sthi॒rA ta॑nuhi॒ bhUri॒ zardha॑tAM va॒nemA॑ te a॒bhiSTi॑bhiH || bhadraM manaH kRNuSva vRtratUrye yenA samatsu sAsahaH | ava sthirA tanuhi bhUri zardhatAM vanemA te abhiSTibhiH ||

hk transliteration