Rig Veda

Progress:26.7%

यस्या॒ग्निर्वपु॑र्गृ॒हे स्तोमं॒ चनो॒ दधी॑त वि॒श्ववा॑र्यः । ह॒व्या वा॒ वेवि॑ष॒द्विष॑: ॥ यस्याग्निर्वपुर्गृहे स्तोमं चनो दधीत विश्ववार्यः । हव्या वा वेविषद्विषः ॥

sanskrit

(So is he) in whose dwelling the all-desired and embodied Agni receives praise and food, and conveysoblations to the all-pervading deities.

english translation

yasyA॒gnirvapu॑rgR॒he stomaM॒ cano॒ dadhI॑ta vi॒zvavA॑ryaH | ha॒vyA vA॒ vevi॑Sa॒dviSa॑: || yasyAgnirvapurgRhe stomaM cano dadhIta vizvavAryaH | havyA vA veviSadviSaH ||

hk transliteration

विप्र॑स्य वा स्तुव॒तः स॑हसो यहो म॒क्षूत॑मस्य रा॒तिषु॑ । अ॒वोदे॑वमु॒परि॑मर्त्यं कृधि॒ वसो॑ विवि॒दुषो॒ वच॑: ॥ विप्रस्य वा स्तुवतः सहसो यहो मक्षूतमस्य रातिषु । अवोदेवमुपरिमर्त्यं कृधि वसो विविदुषो वचः ॥

sanskrit

Son of strength, giver of dwellings, plural ce the prayer of he devout intelligent worshipper, who is mostprompt in offerings, below the gods and above mortals.

english translation

vipra॑sya vA stuva॒taH sa॑haso yaho ma॒kSUta॑masya rA॒tiSu॑ | a॒vode॑vamu॒pari॑martyaM kRdhi॒ vaso॑ vivi॒duSo॒ vaca॑: || viprasya vA stuvataH sahaso yaho makSUtamasya rAtiSu | avodevamuparimartyaM kRdhi vaso vividuSo vacaH ||

hk transliteration

यो अ॒ग्निं ह॒व्यदा॑तिभि॒र्नमो॑भिर्वा सु॒दक्ष॑मा॒विवा॑सति । गि॒रा वा॑जि॒रशो॑चिषम् ॥ यो अग्निं हव्यदातिभिर्नमोभिर्वा सुदक्षमाविवासति । गिरा वाजिरशोचिषम् ॥

sanskrit

He who propitiated the powerful and quick radiating Agni with offerings of oblations, with reverential adorations and with praise, (is prosperous).

english translation

yo a॒gniM ha॒vyadA॑tibhi॒rnamo॑bhirvA su॒dakSa॑mA॒vivA॑sati | gi॒rA vA॑ji॒razo॑ciSam || yo agniM havyadAtibhirnamobhirvA sudakSamAvivAsati | girA vAjirazociSam ||

hk transliteration

स॒मिधा॒ यो निशि॑ती॒ दाश॒ददि॑तिं॒ धाम॑भिरस्य॒ मर्त्य॑: । विश्वेत्स धी॒भिः सु॒भगो॒ जनाँ॒ अति॑ द्यु॒म्नैरु॒द्न इ॑व तारिषत् ॥ समिधा यो निशिती दाशददितिं धामभिरस्य मर्त्यः । विश्वेत्स धीभिः सुभगो जनाँ अति द्युम्नैरुद्न इव तारिषत् ॥

sanskrit

The mortal who propitiates Aditi with his (Agni's) many forms by blazing fuel, prospering through hispious rites, shall surpass all men in renown as (if he had crossed over) the waters.

english translation

sa॒midhA॒ yo nizi॑tI॒ dAza॒dadi॑tiM॒ dhAma॑bhirasya॒ martya॑: | vizvetsa dhI॒bhiH su॒bhago॒ janA~॒ ati॑ dyu॒mnairu॒dna i॑va tAriSat || samidhA yo nizitI dAzadaditiM dhAmabhirasya martyaH | vizvetsa dhIbhiH subhago janA~ ati dyumnairudna iva tAriSat ||

hk transliteration

तद॑ग्ने द्यु॒म्नमा भ॑र॒ यत्सा॒सह॒त्सद॑ने॒ कं चि॑द॒त्रिण॑म् । म॒न्युं जन॑स्य दू॒ढ्य॑: ॥ तदग्ने द्युम्नमा भर यत्सासहत्सदने कं चिदत्रिणम् । मन्युं जनस्य दूढ्यः ॥

sanskrit

Bestow upon us, Agni, that power which may overcome any cannibal (entering) into our abode, thewrath of any malignant (being).

english translation

tada॑gne dyu॒mnamA bha॑ra॒ yatsA॒saha॒tsada॑ne॒ kaM ci॑da॒triNa॑m | ma॒nyuM jana॑sya dU॒Dhya॑: || tadagne dyumnamA bhara yatsAsahatsadane kaM cidatriNam | manyuM janasya dUDhyaH ||

hk transliteration