Rig Veda

Progress:96.6%

विश्वेत्ता ते॒ सव॑नेषु प्र॒वाच्या॒ या च॒कर्थ॑ मघवन्निन्द्र सुन्व॒ते । पारा॑वतं॒ यत्पु॑रुसम्भृ॒तं वस्व॒पावृ॑णोः शर॒भाय॒ ऋषि॑बन्धवे ॥ विश्वेत्ता ते सवनेषु प्रवाच्या या चकर्थ मघवन्निन्द्र सुन्वते । पारावतं यत्पुरुसम्भृतं वस्वपावृणोः शरभाय ऋषिबन्धवे ॥

sanskrit

Verily all those deeds of yours, Maghavan, are to be proclaimed, which you have achieved for him whooffers libations in the sacrifice; that wealth of Pārāvat, collected by many; you have opened to Śarabha, thekinsman of the Ṛṣi.

english translation

vizvettA te॒ sava॑neSu pra॒vAcyA॒ yA ca॒kartha॑ maghavannindra sunva॒te | pArA॑vataM॒ yatpu॑rusambhR॒taM vasva॒pAvR॑NoH zara॒bhAya॒ RSi॑bandhave || vizvettA te savaneSu pravAcyA yA cakartha maghavannindra sunvate | pArAvataM yatpurusambhRtaM vasvapAvRNoH zarabhAya RSibandhave ||

hk transliteration

प्र नू॒नं धा॑वता॒ पृथ॒ङ्नेह यो वो॒ अवा॑वरीत् । नि षीं॑ वृ॒त्रस्य॒ मर्म॑णि॒ वज्र॒मिन्द्रो॑ अपीपतत् ॥ प्र नूनं धावता पृथङ्नेह यो वो अवावरीत् । नि षीं वृत्रस्य मर्मणि वज्रमिन्द्रो अपीपतत् ॥

sanskrit

Haste now severally forward; he is not here who stopped your way-- has not Indra let fall his thunderbolt in the very vitals of that enemy?

english translation

pra nU॒naM dhA॑vatA॒ pRtha॒Gneha yo vo॒ avA॑varIt | ni SIM॑ vR॒trasya॒ marma॑Ni॒ vajra॒mindro॑ apIpatat || pra nUnaM dhAvatA pRthaGneha yo vo avAvarIt | ni SIM vRtrasya marmaNi vajramindro apIpatat ||

hk transliteration

मनो॑जवा॒ अय॑मान आय॒सीम॑तर॒त्पुर॑म् । दिवं॑ सुप॒र्णो ग॒त्वाय॒ सोमं॑ व॒ज्रिण॒ आभ॑रत् ॥ मनोजवा अयमान आयसीमतरत्पुरम् । दिवं सुपर्णो गत्वाय सोमं वज्रिण आभरत् ॥

sanskrit

Suparṇa, rushing swift as thought, passed through the metal city; then having gone to heaven he brought the Soma to the thunderer.

english translation

mano॑javA॒ aya॑mAna Aya॒sIma॑tara॒tpura॑m | divaM॑ supa॒rNo ga॒tvAya॒ somaM॑ va॒jriNa॒ Abha॑rat || manojavA ayamAna AyasImataratpuram | divaM suparNo gatvAya somaM vajriNa Abharat ||

hk transliteration

स॒मु॒द्रे अ॒न्तः श॑यत उ॒द्ना वज्रो॑ अ॒भीवृ॑तः । भर॑न्त्यस्मै सं॒यत॑: पु॒रःप्र॑स्रवणा ब॒लिम् ॥ समुद्रे अन्तः शयत उद्ना वज्रो अभीवृतः । भरन्त्यस्मै संयतः पुरःप्रस्रवणा बलिम् ॥

sanskrit

The thunderbolt lies in the midst of the sea, covered with the waters; (the foes) flying in front of the battle bring offerings of submission to it.

english translation

sa॒mu॒dre a॒ntaH za॑yata u॒dnA vajro॑ a॒bhIvR॑taH | bhara॑ntyasmai saM॒yata॑: pu॒raHpra॑sravaNA ba॒lim || samudre antaH zayata udnA vajro abhIvRtaH | bharantyasmai saMyataH puraHprasravaNA balim ||

hk transliteration

यद्वाग्वद॑न्त्यविचेत॒नानि॒ राष्ट्री॑ दे॒वानां॑ निष॒साद॑ म॒न्द्रा । चत॑स्र॒ ऊर्जं॑ दुदुहे॒ पयां॑सि॒ क्व॑ स्विदस्याः पर॒मं ज॑गाम ॥ यद्वाग्वदन्त्यविचेतनानि राष्ट्री देवानां निषसाद मन्द्रा । चतस्र ऊर्जं दुदुहे पयांसि क्व स्विदस्याः परमं जगाम ॥

sanskrit

When Vāk, the queen, the gladdener of the gods, sits down (in the sacrifice) uttering things not to beunderstood, she milks water and food for the four quarters (of the earth); whither now is her best portion gone?

english translation

yadvAgvada॑ntyaviceta॒nAni॒ rASTrI॑ de॒vAnAM॑ niSa॒sAda॑ ma॒ndrA | cata॑sra॒ UrjaM॑ duduhe॒ payAM॑si॒ kva॑ svidasyAH para॒maM ja॑gAma || yadvAgvadantyavicetanAni rASTrI devAnAM niSasAda mandrA | catasra UrjaM duduhe payAMsi kva svidasyAH paramaM jagAma ||

hk transliteration