Rig Veda

Progress:96.6%

विश्वेत्ता ते॒ सव॑नेषु प्र॒वाच्या॒ या च॒कर्थ॑ मघवन्निन्द्र सुन्व॒ते । पारा॑वतं॒ यत्पु॑रुसम्भृ॒तं वस्व॒पावृ॑णोः शर॒भाय॒ ऋषि॑बन्धवे ॥ विश्वेत्ता ते सवनेषु प्रवाच्या या चकर्थ मघवन्निन्द्र सुन्वते । पारावतं यत्पुरुसम्भृतं वस्वपावृणोः शरभाय ऋषिबन्धवे ॥

sanskrit

Verily all those deeds of yours, Maghavan, are to be proclaimed, which you have achieved for him whooffers libations in the sacrifice; that wealth of Pārāvat, collected by many; you have opened to Śarabha, thekinsman of the Ṛṣi.

english translation

vizvettA te॒ sava॑neSu pra॒vAcyA॒ yA ca॒kartha॑ maghavannindra sunva॒te | pArA॑vataM॒ yatpu॑rusambhR॒taM vasva॒pAvR॑NoH zara॒bhAya॒ RSi॑bandhave || vizvettA te savaneSu pravAcyA yA cakartha maghavannindra sunvate | pArAvataM yatpurusambhRtaM vasvapAvRNoH zarabhAya RSibandhave ||

hk transliteration