Rig Veda

Progress:94.6%

स न॒: सोमे॑षु सोमपाः सु॒तेषु॑ शवसस्पते । मा॒दय॑स्व॒ राध॑सा सू॒नृता॑व॒तेन्द्र॑ रा॒या परी॑णसा ॥ स नः सोमेषु सोमपाः सुतेषु शवसस्पते । मादयस्व राधसा सूनृतावतेन्द्र राया परीणसा ॥

sanskrit

Indra, drinker of the Soma, lord of strength, now that our Soma- libations have been effused, do yougladden us with wholesome food and ample wealth.

english translation

sa na॒: some॑Su somapAH su॒teSu॑ zavasaspate | mA॒daya॑sva॒ rAdha॑sA sU॒nRtA॑va॒tendra॑ rA॒yA parI॑NasA || sa naH someSu somapAH suteSu zavasaspate | mAdayasva rAdhasA sUnRtAvatendra rAyA parINasA ||

hk transliteration

मा न॑ इन्द्र॒ परा॑ वृण॒ग्भवा॑ नः सध॒माद्य॑: । त्वं न॑ ऊ॒ती त्वमिन्न॒ आप्यं॒ मा न॑ इन्द्र॒ परा॑ वृणक् ॥ मा न इन्द्र परा वृणग्भवा नः सधमाद्यः । त्वं न ऊती त्वमिन्न आप्यं मा न इन्द्र परा वृणक् ॥

sanskrit

Leave us not, Indra, but share our joy; you are our protection, you are our kindred; Indra, leave us not.

english translation

mA na॑ indra॒ parA॑ vRNa॒gbhavA॑ naH sadha॒mAdya॑: | tvaM na॑ U॒tI tvaminna॒ ApyaM॒ mA na॑ indra॒ parA॑ vRNak || mA na indra parA vRNagbhavA naH sadhamAdyaH | tvaM na UtI tvaminna ApyaM mA na indra parA vRNak ||

hk transliteration

अ॒स्मे इ॑न्द्र॒ सचा॑ सु॒ते नि ष॑दा पी॒तये॒ मधु॑ । कृ॒धी ज॑रि॒त्रे म॑घव॒न्नवो॑ म॒हद॒स्मे इ॑न्द्र॒ सचा॑ सु॒ते ॥ अस्मे इन्द्र सचा सुते नि षदा पीतये मधु । कृधी जरित्रे मघवन्नवो महदस्मे इन्द्र सचा सुते ॥

sanskrit

Sit with us, Indra, at the oblation to drink the Soma; Maghavan, perform a mighty protection for your worshipper, (seated) with us at the oblation.

english translation

a॒sme i॑ndra॒ sacA॑ su॒te ni Sa॑dA pI॒taye॒ madhu॑ | kR॒dhI ja॑ri॒tre ma॑ghava॒nnavo॑ ma॒hada॒sme i॑ndra॒ sacA॑ su॒te || asme indra sacA sute ni SadA pItaye madhu | kRdhI jaritre maghavannavo mahadasme indra sacA sute ||

hk transliteration

न त्वा॑ दे॒वास॑ आशत॒ न मर्त्या॑सो अद्रिवः । विश्वा॑ जा॒तानि॒ शव॑साभि॒भूर॑सि॒ न त्वा॑ दे॒वास॑ आशत ॥ न त्वा देवास आशत न मर्त्यासो अद्रिवः । विश्वा जातानि शवसाभिभूरसि न त्वा देवास आशत ॥

sanskrit

Thunderer, neither gods nor mortals equal you by their acts; you surpass all beings by your might, thegods equal you not.

english translation

na tvA॑ de॒vAsa॑ Azata॒ na martyA॑so adrivaH | vizvA॑ jA॒tAni॒ zava॑sAbhi॒bhUra॑si॒ na tvA॑ de॒vAsa॑ Azata || na tvA devAsa Azata na martyAso adrivaH | vizvA jAtAni zavasAbhibhUrasi na tvA devAsa Azata ||

hk transliteration

विश्वा॒: पृत॑ना अभि॒भूत॑रं॒ नरं॑ स॒जूस्त॑तक्षु॒रिन्द्रं॑ जज॒नुश्च॑ रा॒जसे॑ । क्रत्वा॒ वरि॑ष्ठं॒ वर॑ आ॒मुरि॑मु॒तोग्रमोजि॑ष्ठं त॒वसं॑ तर॒स्विन॑म् ॥ विश्वाः पृतना अभिभूतरं नरं सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे । क्रत्वा वरिष्ठं वर आमुरिमुतोग्रमोजिष्ठं तवसं तरस्विनम् ॥

sanskrit

The assembled (priests) have roused Indra, the leader, the conqueror in all battles; they have createdhim (by their hymns) to shine-- him the mightiest in his acts, the smiter of enemies for spoil, the terrible, the most powerful, the stalwart, the furious.

english translation

vizvA॒: pRta॑nA abhi॒bhUta॑raM॒ naraM॑ sa॒jUsta॑takSu॒rindraM॑ jaja॒nuzca॑ rA॒jase॑ | kratvA॒ vari॑SThaM॒ vara॑ A॒muri॑mu॒togramoji॑SThaM ta॒vasaM॑ tara॒svina॑m || vizvAH pRtanA abhibhUtaraM naraM sajUstatakSurindraM jajanuzca rAjase | kratvA variSThaM vara AmurimutogramojiSThaM tavasaM tarasvinam ||

hk transliteration