Rig Veda

Progress:94.9%

समीं॑ रे॒भासो॑ अस्वर॒न्निन्द्रं॒ सोम॑स्य पी॒तये॑ । स्व॑र्पतिं॒ यदीं॑ वृ॒धे धृ॒तव्र॑तो॒ ह्योज॑सा॒ समू॒तिभि॑: ॥ समीं रेभासो अस्वरन्निन्द्रं सोमस्य पीतये । स्वर्पतिं यदीं वृधे धृतव्रतो ह्योजसा समूतिभिः ॥

sanskrit

The Rebhas have together praised Indra that he may drink the Soma; when (they praise) the lord ofheaven that he may wax strong (by the oblations), then he, observant of pious rites, is united to his strength and his protecting guards.

english translation

samIM॑ re॒bhAso॑ asvara॒nnindraM॒ soma॑sya pI॒taye॑ | sva॑rpatiM॒ yadIM॑ vR॒dhe dhR॒tavra॑to॒ hyoja॑sA॒ samU॒tibhi॑: || samIM rebhAso asvarannindraM somasya pItaye | svarpatiM yadIM vRdhe dhRtavrato hyojasA samUtibhiH ||

hk transliteration

ने॒मिं न॑मन्ति॒ चक्ष॑सा मे॒षं विप्रा॑ अभि॒स्वरा॑ । सु॒दी॒तयो॑ वो अ॒द्रुहोऽपि॒ कर्णे॑ तर॒स्विन॒: समृक्व॑भिः ॥ नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा । सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः ॥

sanskrit

At the first sight (the Rebhas) bow to him who is the circumferene of the wheel, the priests (worship)with their praise (Indra) the ram; radiant and unharming, do you also, full of earnestness, sing in his ear with your hymns.

english translation

ne॒miM na॑manti॒ cakSa॑sA me॒SaM viprA॑ abhi॒svarA॑ | su॒dI॒tayo॑ vo a॒druho'pi॒ karNe॑ tara॒svina॒: samRkva॑bhiH || nemiM namanti cakSasA meSaM viprA abhisvarA | sudItayo vo adruho'pi karNe tarasvinaH samRkvabhiH ||

hk transliteration

तमिन्द्रं॑ जोहवीमि म॒घवा॑नमु॒ग्रं स॒त्रा दधा॑न॒मप्र॑तिष्कुतं॒ शवां॑सि । मंहि॑ष्ठो गी॒र्भिरा च॑ य॒ज्ञियो॑ व॒वर्त॑द्रा॒ये नो॒ विश्वा॑ सु॒पथा॑ कृणोतु व॒ज्री ॥ तमिन्द्रं जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं शवांसि । मंहिष्ठो गीर्भिरा च यज्ञियो ववर्तद्राये नो विश्वा सुपथा कृणोतु वज्री ॥

sanskrit

Again and again I invoke the strong Indra, Maghavan, who alone really possesses might, the irresistible;may he draw near through our songs, most bounteous and worthy of sacrifice; may he, the thunderer, make all things prosperous for our wealth.

english translation

tamindraM॑ johavImi ma॒ghavA॑namu॒graM sa॒trA dadhA॑na॒mapra॑tiSkutaM॒ zavAM॑si | maMhi॑STho gI॒rbhirA ca॑ ya॒jJiyo॑ va॒varta॑drA॒ye no॒ vizvA॑ su॒pathA॑ kRNotu va॒jrI || tamindraM johavImi maghavAnamugraM satrA dadhAnamapratiSkutaM zavAMsi | maMhiSTho gIrbhirA ca yajJiyo vavartadrAye no vizvA supathA kRNotu vajrI ||

hk transliteration

त्वं पुर॑ इन्द्र चि॒किदे॑ना॒ व्योज॑सा शविष्ठ शक्र नाश॒यध्यै॑ । त्वद्विश्वा॑नि॒ भुव॑नानि वज्रि॒न्द्यावा॑ रेजेते पृथि॒वी च॑ भी॒षा ॥ त्वं पुर इन्द्र चिकिदेना व्योजसा शविष्ठ शक्र नाशयध्यै । त्वद्विश्वानि भुवनानि वज्रिन्द्यावा रेजेते पृथिवी च भीषा ॥

sanskrit

Indra, mightiest Śakra, you know how to destroy those cities (of Śambara) by your strength at you allworlds tremble, thunderer-- heaven and earth (tremble) with fear.

english translation

tvaM pura॑ indra ci॒kide॑nA॒ vyoja॑sA zaviSTha zakra nAza॒yadhyai॑ | tvadvizvA॑ni॒ bhuva॑nAni vajri॒ndyAvA॑ rejete pRthi॒vI ca॑ bhI॒SA || tvaM pura indra cikidenA vyojasA zaviSTha zakra nAzayadhyai | tvadvizvAni bhuvanAni vajrindyAvA rejete pRthivI ca bhISA ||

hk transliteration

तन्म॑ ऋ॒तमि॑न्द्र शूर चित्र पात्व॒पो न व॑ज्रिन्दुरि॒ताति॑ पर्षि॒ भूरि॑ । क॒दा न॑ इन्द्र रा॒य आ द॑शस्येर्वि॒श्वप्स्न्य॑स्य स्पृह॒याय्य॑स्य राजन् ॥ तन्म ऋतमिन्द्र शूर चित्र पात्वपो न वज्रिन्दुरिताति पर्षि भूरि । कदा न इन्द्र राय आ दशस्येर्विश्वप्स्न्यस्य स्पृहयाय्यस्य राजन् ॥

sanskrit

Indra, hero assuming many forms, may that truthfulness of you protect me; bear us, thunderer, over ourmany sins as over waters; when, radiant Indra, will you give us some wealth, desirable to all, manifold in its kinds?

english translation

tanma॑ R॒tami॑ndra zUra citra pAtva॒po na va॑jrinduri॒tAti॑ parSi॒ bhUri॑ | ka॒dA na॑ indra rA॒ya A da॑zasyervi॒zvapsnya॑sya spRha॒yAyya॑sya rAjan || tanma Rtamindra zUra citra pAtvapo na vajrinduritAti parSi bhUri | kadA na indra rAya A dazasyervizvapsnyasya spRhayAyyasya rAjan ||

hk transliteration