Rig Veda

Progress:95.0%

त्वं पुर॑ इन्द्र चि॒किदे॑ना॒ व्योज॑सा शविष्ठ शक्र नाश॒यध्यै॑ । त्वद्विश्वा॑नि॒ भुव॑नानि वज्रि॒न्द्यावा॑ रेजेते पृथि॒वी च॑ भी॒षा ॥ त्वं पुर इन्द्र चिकिदेना व्योजसा शविष्ठ शक्र नाशयध्यै । त्वद्विश्वानि भुवनानि वज्रिन्द्यावा रेजेते पृथिवी च भीषा ॥

sanskrit

Indra, mightiest Śakra, you know how to destroy those cities (of Śambara) by your strength at you allworlds tremble, thunderer-- heaven and earth (tremble) with fear.

english translation

tvaM pura॑ indra ci॒kide॑nA॒ vyoja॑sA zaviSTha zakra nAza॒yadhyai॑ | tvadvizvA॑ni॒ bhuva॑nAni vajri॒ndyAvA॑ rejete pRthi॒vI ca॑ bhI॒SA || tvaM pura indra cikidenA vyojasA zaviSTha zakra nAzayadhyai | tvadvizvAni bhuvanAni vajrindyAvA rejete pRthivI ca bhISA ||

hk transliteration