Rig Veda

Progress:93.9%

त्वं ह॒ त्यत्स॒प्तभ्यो॒ जाय॑मानोऽश॒त्रुभ्यो॑ अभव॒: शत्रु॑रिन्द्र । गू॒ळ्हे द्यावा॑पृथि॒वी अन्व॑विन्दो विभु॒मद्भ्यो॒ भुव॑नेभ्यो॒ रणं॑ धाः ॥ त्वं ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र । गूळ्हे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥

sanskrit

As soon as you were born, Indra, you were an enemy to those seven who had no enemy; yourecovered the heavens and earth when concealed (in darkness); you cause joy to the mighty worlds.

english translation

tvaM ha॒ tyatsa॒ptabhyo॒ jAya॑mAno'za॒trubhyo॑ abhava॒: zatru॑rindra | gU॒Lhe dyAvA॑pRthi॒vI anva॑vindo vibhu॒madbhyo॒ bhuva॑nebhyo॒ raNaM॑ dhAH || tvaM ha tyatsaptabhyo jAyamAno'zatrubhyo abhavaH zatrurindra | gULhe dyAvApRthivI anvavindo vibhumadbhyo bhuvanebhyo raNaM dhAH ||

hk transliteration

त्वं ह॒ त्यद॑प्रतिमा॒नमोजो॒ वज्रे॑ण वज्रिन्धृषि॒तो ज॑घन्थ । त्वं शुष्ण॒स्यावा॑तिरो॒ वध॑त्रै॒स्त्वं गा इ॑न्द्र॒ शच्येद॑विन्दः ॥ त्वं ह त्यदप्रतिमानमोजो वज्रेण वज्रिन्धृषितो जघन्थ । त्वं शुष्णस्यावातिरो वधत्रैस्त्वं गा इन्द्र शच्येदविन्दः ॥

sanskrit

Thunderer, you, the resolute one, did smite that unrivalled might with your bolt; you destroyed Śuṣṇawith your weapons, you recovered the cows, Indra, by your wisdom.

english translation

tvaM ha॒ tyada॑pratimA॒namojo॒ vajre॑Na vajrindhRSi॒to ja॑ghantha | tvaM zuSNa॒syAvA॑tiro॒ vadha॑trai॒stvaM gA i॑ndra॒ zacyeda॑vindaH || tvaM ha tyadapratimAnamojo vajreNa vajrindhRSito jaghantha | tvaM zuSNasyAvAtiro vadhatraistvaM gA indra zacyedavindaH ||

hk transliteration

त्वं ह॒ त्यद्वृ॑षभ चर्षणी॒नां घ॒नो वृ॒त्राणां॑ तवि॒षो ब॑भूथ । त्वं सिन्धूँ॑रसृजस्तस्तभा॒नान्त्वम॒पो अ॑जयो दा॒सप॑त्नीः ॥ त्वं ह त्यद्वृषभ चर्षणीनां घनो वृत्राणां तविषो बभूथ । त्वं सिन्धूँरसृजस्तस्तभानान्त्वमपो अजयो दासपत्नीः ॥

sanskrit

You, showerer, were the mighty destroyer of the hindrances of your worshippers; you did set free theobstructed rivers, you did win the waters which the Dāsas had mastered.

english translation

tvaM ha॒ tyadvR॑Sabha carSaNI॒nAM gha॒no vR॒trANAM॑ tavi॒So ba॑bhUtha | tvaM sindhU~॑rasRjastastabhA॒nAntvama॒po a॑jayo dA॒sapa॑tnIH || tvaM ha tyadvRSabha carSaNInAM ghano vRtrANAM taviSo babhUtha | tvaM sindhU~rasRjastastabhAnAntvamapo ajayo dAsapatnIH ||

hk transliteration

स सु॒क्रतू॒ रणि॑ता॒ यः सु॒तेष्वनु॑त्तमन्यु॒र्यो अहे॑व रे॒वान् । य एक॒ इन्नर्यपां॑सि॒ कर्ता॒ स वृ॑त्र॒हा प्रतीद॒न्यमा॑हुः ॥ स सुक्रतू रणिता यः सुतेष्वनुत्तमन्युर्यो अहेव रेवान् । य एक इन्नर्यपांसि कर्ता स वृत्रहा प्रतीदन्यमाहुः ॥

sanskrit

He who noble in his exploits rejoices in the Soma-libations, he whose wrath cannot be repelled and whois wealthy as the days, he who alone performs the rites for his worshipper-- he, the slayer of Vṛtra, men say, is amatch for all others.

english translation

sa su॒kratU॒ raNi॑tA॒ yaH su॒teSvanu॑ttamanyu॒ryo ahe॑va re॒vAn | ya eka॒ innaryapAM॑si॒ kartA॒ sa vR॑tra॒hA pratIda॒nyamA॑huH || sa sukratU raNitA yaH suteSvanuttamanyuryo aheva revAn | ya eka innaryapAMsi kartA sa vRtrahA pratIdanyamAhuH ||

hk transliteration

स वृ॑त्र॒हेन्द्र॑श्चर्षणी॒धृत्तं सु॑ष्टु॒त्या हव्यं॑ हुवेम । स प्रा॑वि॒ता म॒घवा॑ नोऽधिव॒क्ता स वाज॑स्य श्रव॒स्य॑स्य दा॒ता ॥ स वृत्रहेन्द्रश्चर्षणीधृत्तं सुष्टुत्या हव्यं हुवेम । स प्राविता मघवा नोऽधिवक्ता स वाजस्य श्रवस्यस्य दाता ॥

sanskrit

Indra is the slayer of Vṛtra, the cherisher of men; let us invoke him worthy of invocation, with anexcellent hymn; he is Maghavan, our protector, our encourager, he is the bestower of food that brings fame.

english translation

sa vR॑tra॒hendra॑zcarSaNI॒dhRttaM su॑STu॒tyA havyaM॑ huvema | sa prA॑vi॒tA ma॒ghavA॑ no'dhiva॒ktA sa vAja॑sya zrava॒sya॑sya dA॒tA || sa vRtrahendrazcarSaNIdhRttaM suSTutyA havyaM huvema | sa prAvitA maghavA no'dhivaktA sa vAjasya zravasyasya dAtA ||

hk transliteration