Rig Veda

Progress:94.2%

स वृ॑त्र॒हेन्द्र॑श्चर्षणी॒धृत्तं सु॑ष्टु॒त्या हव्यं॑ हुवेम । स प्रा॑वि॒ता म॒घवा॑ नोऽधिव॒क्ता स वाज॑स्य श्रव॒स्य॑स्य दा॒ता ॥ स वृत्रहेन्द्रश्चर्षणीधृत्तं सुष्टुत्या हव्यं हुवेम । स प्राविता मघवा नोऽधिवक्ता स वाजस्य श्रवस्यस्य दाता ॥

sanskrit

Indra is the slayer of Vṛtra, the cherisher of men; let us invoke him worthy of invocation, with anexcellent hymn; he is Maghavan, our protector, our encourager, he is the bestower of food that brings fame.

english translation

sa vR॑tra॒hendra॑zcarSaNI॒dhRttaM su॑STu॒tyA havyaM॑ huvema | sa prA॑vi॒tA ma॒ghavA॑ no'dhiva॒ktA sa vAja॑sya zrava॒sya॑sya dA॒tA || sa vRtrahendrazcarSaNIdhRttaM suSTutyA havyaM huvema | sa prAvitA maghavA no'dhivaktA sa vAjasya zravasyasya dAtA ||

hk transliteration