Rig Veda

Progress:91.6%

उप॑ नो॒ हरि॑भिः सु॒तं या॒हि म॑दानां पते । उप॑ नो॒ हरि॑भिः सु॒तम् ॥ उप नो हरिभिः सुतं याहि मदानां पते । उप नो हरिभिः सुतम् ॥

sanskrit

Come with your steeds to our effused libation, lord of the Soma-- come with your steds to our effused libation.

english translation

upa॑ no॒ hari॑bhiH su॒taM yA॒hi ma॑dAnAM pate | upa॑ no॒ hari॑bhiH su॒tam || upa no haribhiH sutaM yAhi madAnAM pate | upa no haribhiH sutam ||

hk transliteration

द्वि॒ता यो वृ॑त्र॒हन्त॑मो वि॒द इन्द्र॑: श॒तक्र॑तुः । उप॑ नो॒ हरि॑भिः सु॒तम् ॥ द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः । उप नो हरिभिः सुतम् ॥

sanskrit

Indra, Śatakratu, mightiest slayer of Vṛtra, you whose power is known in a two-fold way, come withyour steeds to our effused libation.

english translation

dvi॒tA yo vR॑tra॒hanta॑mo vi॒da indra॑: za॒takra॑tuH | upa॑ no॒ hari॑bhiH su॒tam || dvitA yo vRtrahantamo vida indraH zatakratuH | upa no haribhiH sutam ||

hk transliteration

त्वं हि वृ॑त्रहन्नेषां पा॒ता सोमा॑ना॒मसि॑ । उप॑ नो॒ हरि॑भिः सु॒तम् ॥ त्वं हि वृत्रहन्नेषां पाता सोमानामसि । उप नो हरिभिः सुतम् ॥

sanskrit

Slayer of Vṛtra, you are the drinker of these Soma juices, come with your steeds to our effused libation.

english translation

tvaM hi vR॑trahanneSAM pA॒tA somA॑nA॒masi॑ | upa॑ no॒ hari॑bhiH su॒tam || tvaM hi vRtrahanneSAM pAtA somAnAmasi | upa no haribhiH sutam ||

hk transliteration

इन्द्र॑ इ॒षे द॑दातु न ऋभु॒क्षण॑मृ॒भुं र॒यिम् । वा॒जी द॑दातु वा॒जिन॑म् ॥ इन्द्र इषे ददातु न ऋभुक्षणमृभुं रयिम् । वाजी ददातु वाजिनम् ॥

sanskrit

May Indra bring to us the bounteous Ṛbhu Ṛbhukṣaṇa to partake of our sacrificial viands; may he,the mighty, bring the mighty (Vāja).

english translation

indra॑ i॒Se da॑dAtu na Rbhu॒kSaNa॑mR॒bhuM ra॒yim | vA॒jI da॑dAtu vA॒jina॑m || indra iSe dadAtu na RbhukSaNamRbhuM rayim | vAjI dadAtu vAjinam ||

hk transliteration