Rig Veda

Progress:15.2%

प्रास्मा॒ ऊर्जं॑ घृत॒श्चुत॒मश्वि॑ना॒ यच्छ॑तं यु॒वम् । यो वां॑ सु॒म्नाय॑ तु॒ष्टव॑द्वसू॒याद्दा॑नुनस्पती ॥ प्रास्मा ऊर्जं घृतश्चुतमश्विना यच्छतं युवम् । यो वां सुम्नाय तुष्टवद्वसूयाद्दानुनस्पती ॥

sanskrit

Give, Aśvins, invigorating food, dripping with butter, to him who praises you, the lords of liberality, toobtain happiness; who desires affluence.

english translation

prAsmA॒ UrjaM॑ ghRta॒zcuta॒mazvi॑nA॒ yaccha॑taM yu॒vam | yo vAM॑ su॒mnAya॑ tu॒STava॑dvasU॒yAddA॑nunaspatI || prAsmA UrjaM ghRtazcutamazvinA yacchataM yuvam | yo vAM sumnAya tuSTavadvasUyAddAnunaspatI ||

hk transliteration

आ नो॑ गन्तं रिशादसे॒मं स्तोमं॑ पुरुभुजा । कृ॒तं न॑: सु॒श्रियो॑ नरे॒मा दा॑तम॒भिष्ट॑ये ॥ आ नो गन्तं रिशादसेमं स्तोमं पुरुभुजा । कृतं नः सुश्रियो नरेमा दातमभिष्टये ॥

sanskrit

Confounders of the malignant, partakers of many (oblations), come to this our adoration; render usprosperous leaders (of rites); give these (good things of earth) to our desires.

english translation

A no॑ gantaM rizAdase॒maM stomaM॑ purubhujA | kR॒taM na॑: su॒zriyo॑ nare॒mA dA॑tama॒bhiSTa॑ye || A no gantaM rizAdasemaM stomaM purubhujA | kRtaM naH suzriyo naremA dAtamabhiSTaye ||

hk transliteration

आ वां॒ विश्वा॑भिरू॒तिभि॑: प्रि॒यमे॑धा अहूषत । राज॑न्तावध्व॒राणा॒मश्वि॑ना॒ याम॑हूतिषु ॥ आ वां विश्वाभिरूतिभिः प्रियमेधा अहूषत । राजन्तावध्वराणामश्विना यामहूतिषु ॥

sanskrit

The Priyamedhas at the sacrifices to the gods invoke you, Aśvins, who rule over religious rites,together with your protections.

english translation

A vAM॒ vizvA॑bhirU॒tibhi॑: pri॒yame॑dhA ahUSata | rAja॑ntAvadhva॒rANA॒mazvi॑nA॒ yAma॑hUtiSu || A vAM vizvAbhirUtibhiH priyamedhA ahUSata | rAjantAvadhvarANAmazvinA yAmahUtiSu ||

hk transliteration

आ नो॑ गन्तं मयो॒भुवाश्वि॑ना श॒म्भुवा॑ यु॒वम् । यो वां॑ विपन्यू धी॒तिभि॑र्गी॒र्भिर्व॒त्सो अवी॑वृधत् ॥ आ नो गन्तं मयोभुवाश्विना शम्भुवा युवम् । यो वां विपन्यू धीतिभिर्गीर्भिर्वत्सो अवीवृधत् ॥

sanskrit

Come to us, Aśvins, sources of happiness, sources of health; (come), adorable (Aśvins), to that Vatsa,who has magnified you with sacrifices and with praises.

english translation

A no॑ gantaM mayo॒bhuvAzvi॑nA za॒mbhuvA॑ yu॒vam | yo vAM॑ vipanyU dhI॒tibhi॑rgI॒rbhirva॒tso avI॑vRdhat || A no gantaM mayobhuvAzvinA zambhuvA yuvam | yo vAM vipanyU dhItibhirgIrbhirvatso avIvRdhat ||

hk transliteration

याभि॒: कण्वं॒ मेधा॑तिथिं॒ याभि॒र्वशं॒ दश॑व्रजम् । याभि॒र्गोश॑र्य॒माव॑तं॒ ताभि॑र्नोऽवतं नरा ॥ याभिः कण्वं मेधातिथिं याभिर्वशं दशव्रजम् । याभिर्गोशर्यमावतं ताभिर्नोऽवतं नरा ॥

sanskrit

Leaders (of rites), protect us with those protections with which you have protected Kaṇva andMedhātithi, Viśa and Daśavraja, with which you have protected Gośarya.

english translation

yAbhi॒: kaNvaM॒ medhA॑tithiM॒ yAbhi॒rvazaM॒ daza॑vrajam | yAbhi॒rgoza॑rya॒mAva॑taM॒ tAbhi॑rno'vataM narA || yAbhiH kaNvaM medhAtithiM yAbhirvazaM dazavrajam | yAbhirgozaryamAvataM tAbhirno'vataM narA ||

hk transliteration