Rig Veda

Progress:14.9%

अत॑: स॒हस्र॑निर्णिजा॒ रथे॒ना या॑तमश्विना । व॒त्सो वां॒ मधु॑म॒द्वचोऽशं॑सीत्का॒व्यः क॒विः ॥ अतः सहस्रनिर्णिजा रथेना यातमश्विना । वत्सो वां मधुमद्वचोऽशंसीत्काव्यः कविः ॥

sanskrit

From wheresoever (you may be) come, Aśvins, with your thousandfold diversified chariot; the sageVatsa, the son of Kavi, has addressed you with sweet worlds.

english translation

ata॑: sa॒hasra॑nirNijA॒ rathe॒nA yA॑tamazvinA | va॒tso vAM॒ madhu॑ma॒dvaco'zaM॑sItkA॒vyaH ka॒viH || ataH sahasranirNijA rathenA yAtamazvinA | vatso vAM madhumadvaco'zaMsItkAvyaH kaviH ||

hk transliteration

पु॒रु॒म॒न्द्रा पु॑रू॒वसू॑ मनो॒तरा॑ रयी॒णाम् । स्तोमं॑ मे अ॒श्विना॑वि॒मम॒भि वह्नी॑ अनूषाताम् ॥ पुरुमन्द्रा पुरूवसू मनोतरा रयीणाम् । स्तोमं मे अश्विनाविममभि वह्नी अनूषाताम् ॥

sanskrit

Delighters of many, abonding in wealth, bestowers of riches, Aśvins, sustainers of all, approve of this my adoration.

english translation

pu॒ru॒ma॒ndrA pu॑rU॒vasU॑ mano॒tarA॑ rayI॒NAm | stomaM॑ me a॒zvinA॑vi॒mama॒bhi vahnI॑ anUSAtAm || purumandrA purUvasU manotarA rayINAm | stomaM me azvinAvimamabhi vahnI anUSAtAm ||

hk transliteration

आ नो॒ विश्वा॑न्यश्विना ध॒त्तं राधां॒स्यह्र॑या । कृ॒तं न॑ ऋ॒त्विया॑वतो॒ मा नो॑ रीरधतं नि॒दे ॥ आ नो विश्वान्यश्विना धत्तं राधांस्यह्रया । कृतं न ऋत्वियावतो मा नो रीरधतं निदे ॥

sanskrit

Grant us, Aśvins, all riches that may not bring us shame, make us the begetters of progeny in dueseason, subject us not to reproach.

english translation

A no॒ vizvA॑nyazvinA dha॒ttaM rAdhAM॒syahra॑yA | kR॒taM na॑ R॒tviyA॑vato॒ mA no॑ rIradhataM ni॒de || A no vizvAnyazvinA dhattaM rAdhAMsyahrayA | kRtaM na RtviyAvato mA no rIradhataM nide ||

hk transliteration

यन्ना॑सत्या परा॒वति॒ यद्वा॒ स्थो अध्यम्ब॑रे । अत॑: स॒हस्र॑निर्णिजा॒ रथे॒ना या॑तमश्विना ॥ यन्नासत्या परावति यद्वा स्थो अध्यम्बरे । अतः सहस्रनिर्णिजा रथेना यातमश्विना ॥

sanskrit

Whether, Nāsatyās, you be far off, or whether you be near, come from there with your thousand old diversified chariot.

english translation

yannA॑satyA parA॒vati॒ yadvA॒ stho adhyamba॑re | ata॑: sa॒hasra॑nirNijA॒ rathe॒nA yA॑tamazvinA || yannAsatyA parAvati yadvA stho adhyambare | ataH sahasranirNijA rathenA yAtamazvinA ||

hk transliteration

यो वां॑ नासत्या॒वृषि॑र्गी॒र्भिर्व॒त्सो अवी॑वृधत् । तस्मै॑ स॒हस्र॑निर्णिज॒मिषं॑ धत्तं घृत॒श्चुत॑म् ॥ यो वां नासत्यावृषिर्गीर्भिर्वत्सो अवीवृधत् । तस्मै सहस्रनिर्णिजमिषं धत्तं घृतश्चुतम् ॥

sanskrit

Give, Nāsatyās, food of many kinds dripping with butter to him, the ṛṣi Vatsa, who has magnified you both with hymns

english translation

yo vAM॑ nAsatyA॒vRSi॑rgI॒rbhirva॒tso avI॑vRdhat | tasmai॑ sa॒hasra॑nirNija॒miSaM॑ dhattaM ghRta॒zcuta॑m || yo vAM nAsatyAvRSirgIrbhirvatso avIvRdhat | tasmai sahasranirNijamiSaM dhattaM ghRtazcutam ||

hk transliteration