Rig Veda

Progress:78.3%

वि॒शोवि॑शो वो॒ अति॑थिं वाज॒यन्त॑: पुरुप्रि॒यम् । अ॒ग्निं वो॒ दुर्यं॒ वच॑: स्तु॒षे शू॒षस्य॒ मन्म॑भिः ॥ विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् । अग्निं वो दुर्यं वचः स्तुषे शूषस्य मन्मभिः ॥

sanskrit

Food-desiring (priests, worship) Agni, who is the guest of all mankind, beloved of many; I address tohim in your behalf a domestic homage with hymns, for the attainment of happiness.

english translation

vi॒zovi॑zo vo॒ ati॑thiM vAja॒yanta॑: purupri॒yam | a॒gniM vo॒ duryaM॒ vaca॑: stu॒Se zU॒Sasya॒ manma॑bhiH || vizovizo vo atithiM vAjayantaH purupriyam | agniM vo duryaM vacaH stuSe zUSasya manmabhiH ||

hk transliteration

यं जना॑सो ह॒विष्म॑न्तो मि॒त्रं न स॒र्पिरा॑सुतिम् । प्र॒शंस॑न्ति॒ प्रश॑स्तिभिः ॥ यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम् । प्रशंसन्ति प्रशस्तिभिः ॥

sanskrit

(That Agni), to whom clarified butter is offered, whom man, bearing oblations, worship with praises as a friend.

english translation

yaM janA॑so ha॒viSma॑nto mi॒traM na sa॒rpirA॑sutim | pra॒zaMsa॑nti॒ praza॑stibhiH || yaM janAso haviSmanto mitraM na sarpirAsutim | prazaMsanti prazastibhiH ||

hk transliteration

पन्यां॑सं जा॒तवे॑दसं॒ यो दे॒वता॒त्युद्य॑ता । ह॒व्यान्यैर॑यद्दि॒वि ॥ पन्यांसं जातवेदसं यो देवतात्युद्यता । हव्यान्यैरयद्दिवि ॥

sanskrit

Jātavedaqs, the earnest praiser of his worshipper, who sends to heaven the oblations presented inthe sacrifice.

english translation

panyAM॑saM jA॒tave॑dasaM॒ yo de॒vatA॒tyudya॑tA | ha॒vyAnyaira॑yaddi॒vi || panyAMsaM jAtavedasaM yo devatAtyudyatA | havyAnyairayaddivi ||

hk transliteration

आग॑न्म वृत्र॒हन्त॑मं॒ ज्येष्ठ॑म॒ग्निमान॑वम् । यस्य॑ श्रु॒तर्वा॑ बृ॒हन्ना॒र्क्षो अनी॑क॒ एध॑ते ॥ आगन्म वृत्रहन्तमं ज्येष्ठमग्निमानवम् । यस्य श्रुतर्वा बृहन्नार्क्षो अनीक एधते ॥

sanskrit

We have come to that most excellent Agni, mightiest destroyer of the wicked, the benefactor of men, inwhose army (O rays) Śruvavān, the mighty son of Ṛkṣa, waxes great.

english translation

Aga॑nma vRtra॒hanta॑maM॒ jyeSTha॑ma॒gnimAna॑vam | yasya॑ zru॒tarvA॑ bR॒hannA॒rkSo anI॑ka॒ edha॑te || Aganma vRtrahantamaM jyeSThamagnimAnavam | yasya zrutarvA bRhannArkSo anIka edhate ||

hk transliteration

अ॒मृतं॑ जा॒तवे॑दसं ति॒रस्तमां॑सि दर्श॒तम् । घृ॒ताह॑वन॒मीड्य॑म् ॥ अमृतं जातवेदसं तिरस्तमांसि दर्शतम् । घृताहवनमीड्यम् ॥

sanskrit

(We have come) to the immortal Jātavedas, who shows light across the darkness, well worthy ofpraise, and receiving the offering of ghī.

english translation

a॒mRtaM॑ jA॒tave॑dasaM ti॒rastamAM॑si darza॒tam | ghR॒tAha॑vana॒mIDya॑m || amRtaM jAtavedasaM tirastamAMsi darzatam | ghRtAhavanamIDyam ||

hk transliteration